Occurrences

Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Meghadūta
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaratnākara
Śāṅkhāyanaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 20, 14, 7.5 pauṣṇāḥ śyāmāḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 9.1 sarve śyāmāḥ /
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
Mahābhārata
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 3, 186, 66.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
Rāmāyaṇa
Rām, Yu, 18, 2.1 snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ /
Kūrmapurāṇa
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
Meghadūta
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Viṣṇupurāṇa
ViPur, 6, 3, 32.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
Garuḍapurāṇa
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 68, 21.1 haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 22.0 saptadaśa prājāpatyāḥ śyāmās tūparā lapsudina upālambhyāḥ //