Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 13, 54, 6.1 śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām /
Rāmāyaṇa
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
Matsyapurāṇa
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
Suśrutasaṃhitā
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 23.1 piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām /
BhāgPur, 8, 6, 3.2 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /
SkPur (Rkh), Revākhaṇḍa, 9, 9.1 pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 9, 10.2 śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām //