Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Chāndogyopaniṣad
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 22.0 etayaivāvṛtā śyāmākayavānām //
GobhGS, 3, 8, 23.0 agniḥ prāśnātu prathama iti śyāmākānām //
Gopathabrāhmaṇa
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 5.0 varṣāsu śyāmākānām //
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
Kauśikasūtra
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 2.0 āgrayaṇenānnādyakāmo yajeta varṣāsvāgate śyāmākasasye //
KauṣB, 4, 8, 3.0 śyāmākān uddhartava āha //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 8.0 śyāmākaḥ somāya vanaspataye //
Kāṭhakasaṃhitā
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 2, 40.0 yac chyāmākaḥ //
KS, 11, 1, 29.0 sa yat parāvamīt te śyāmākāḥ //
KS, 11, 1, 30.0 eṣa vāva sa somapītho yac chyāmākaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 29.0 agnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmaḥ //
MS, 2, 1, 4, 37.0 yañ śyāmākas tena saumyaḥ //
MS, 2, 2, 6, 1.2 somāya rudravate śyāmākaṃ carum /
MS, 2, 2, 13, 40.0 saumendraṃ caruṃ nirvapeñ śyāmākaṃ somavāmine //
MS, 2, 2, 13, 43.0 te śyāmākā abhavan //
MS, 2, 2, 13, 52.0 yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai //
MS, 2, 6, 2, 3.0 saumyaḥ śyāmākaś caruḥ //
MS, 2, 6, 6, 17.0 somāya vanaspataye śyāmākaṃ carum //
MS, 2, 11, 4, 22.0 śyāmākāś ca me nīvārāś ca me //
Mānavagṛhyasūtra
MānGS, 2, 3, 12.0 śaradi somāya śyāmākānāṃ vasante veṇuyavānāmubhayatra vājyena //
Taittirīyāraṇyaka
TĀ, 5, 1, 3.7 te śyāmākā abhavan /
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
VārŚS, 1, 5, 5, 8.7 iti śyāmākānām /
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 3.0 vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta //
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 30, 7.2 vāsaḥ śyāmāke //
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
Carakasaṃhitā
Ca, Sū., 2, 26.2 kuśāmalakaniryūhe śyāmākānāṃ virūkṣaṇī //
Ca, Sū., 21, 25.1 praśātikā priyaṅguśca śyāmākā yavakā yavāḥ /
Ca, Sū., 27, 16.1 sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ /
Ca, Sū., 27, 18.2 śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Cik., 4, 36.2 śyāmākaśca priyaṅguśca bhojanaṃ raktapittinām //
Mahābhārata
MBh, 3, 81, 56.1 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ /
MBh, 12, 264, 4.1 śyāmākam aśanaṃ tatra sūryapatnī suvarcalā /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 14, 46, 11.2 phalapatrāvarair mūlaiḥ śyāmākena ca vartayan //
Amarakośa
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 14, 21.2 kulatthajūrṇaśyāmākayavamudgamadhūdakam //
AHS, Cikitsitasthāna, 3, 32.2 madhurair jāṅgalarasair yavaśyāmākakodravāḥ //
AHS, Cikitsitasthāna, 15, 119.1 alpaśo 'snehalavaṇaṃ jīrṇaṃ śyāmākakodravam /
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kūrmapurāṇa
KūPur, 1, 47, 33.1 udayo raivataścaiva śyāmāko 'stagiristathā /
KūPur, 2, 20, 37.2 śyāmākaiśca yavaiḥ śākair nīvāraiśca priyaṅgubhiḥ /
Liṅgapurāṇa
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
Matsyapurāṇa
MPur, 15, 35.1 khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 46, 21.2 koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Cik., 5, 37.2 bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 31, 55.2 śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
Viṣṇupurāṇa
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 3, 16, 5.1 prasātikāḥ sanīvārāḥ śyāmākā dvividhāstathā /
Viṣṇusmṛti
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Garuḍapurāṇa
GarPur, 1, 169, 3.1 śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 126.1 śyāmākaḥ śyāmakaḥ śyāmas tribījaḥ syādavipriyaḥ /
RājNigh, Śālyādivarga, 127.1 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 30.1 śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā /
Ānandakanda
ĀK, 1, 4, 11.2 śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 3.0 śyāmākādayo'pi tṛṇadhānyaviśeṣāḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
Haribhaktivilāsa
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /