Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Chāndogyopaniṣad
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 22.0 etayaivāvṛtā śyāmākayavānām //
Kauśikasūtra
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 2.0 āgrayaṇenānnādyakāmo yajeta varṣāsvāgate śyāmākasasye //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 52.0 yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
Carakasaṃhitā
Ca, Sū., 27, 18.2 śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Mahābhārata
MBh, 3, 81, 56.1 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
Amarakośa
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 14, 21.2 kulatthajūrṇaśyāmākayavamudgamadhūdakam //
AHS, Cikitsitasthāna, 3, 32.2 madhurair jāṅgalarasair yavaśyāmākakodravāḥ //
AHS, Cikitsitasthāna, 15, 119.1 alpaśo 'snehalavaṇaṃ jīrṇaṃ śyāmākakodravam /
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Liṅgapurāṇa
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
Matsyapurāṇa
MPur, 15, 35.1 khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 46, 21.2 koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //
Su, Cik., 5, 37.2 bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 31, 55.2 śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
Ānandakanda
ĀK, 1, 4, 11.2 śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 3.0 śyāmākādayo'pi tṛṇadhānyaviśeṣāḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /