Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 7, 65, 3.1 śyāvadatā kunakhinā baṇḍena yat sahāsima /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 6.0 kṛṣṇābhāve śyāvaḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Kauśikasūtra
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
Kāṭhakasaṃhitā
KS, 11, 10, 1.0 kṛṣṇājinaṃ bhavati madhu karīrāṇi śyāvasyāśvasya dāma //
KS, 11, 10, 40.0 śyāvasyāśvasya dāma bhavati //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 1.4 sa haritaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.6 hariṇī satī śyāvā bhavati /
TB, 2, 3, 8, 1.8 sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.9 tasmāt tāntaḥ kṛṣṇaḥ śyāvo bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 18.1 sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ //
VasDhS, 11, 19.1 nagnaśuklaklībāndhaśyāvadantakuṣṭhikunakhivarjam //
VasDhS, 20, 6.1 kunakhī śyāvadantas tu kṛcchraṃ dvādaśarātraṃ caret //
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 9.1 aśvaṃ śyāvam ālabhate //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
ĀpDhS, 2, 12, 22.0 abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
ĀpŚS, 16, 34, 5.2 śyāvo vā //
Ṛgveda
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 100, 16.1 rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya /
ṚV, 1, 126, 3.1 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ /
ṚV, 2, 10, 2.2 śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 6, 48, 6.2 tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā //
ṚV, 6, 48, 6.2 tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 46, 23.1 daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ /
ṚV, 8, 55, 5.2 śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe //
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
Ṛgvedakhilāni
ṚVKh, 3, 7, 5.2 śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.4 tebhya etat saumye carau śyāvam ājyaṃ prāyacchat /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
ArthaŚ, 2, 11, 4.1 masūrakaṃ tripuṭakaṃ kūrmakam ardhacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastam //
ArthaŚ, 2, 13, 27.1 śyāvo nīlaścāprāptakaḥ //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 144.0 vibhāṣā śyāvārokābhyām //
Carakasaṃhitā
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Ca, Sū., 17, 99.1 tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī /
Ca, Sū., 22, 40.1 śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ /
Ca, Sū., 24, 30.2 vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim //
Ca, Sū., 24, 36.2 kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Ca, Indr., 7, 14.2 raktā pītā sitā śyāvā haritā pāṇḍurāsitā //
Ca, Indr., 8, 12.1 mukhaṃ śabdaśravāvoṣṭhau śuklaśyāvātilohitau /
Ca, Indr., 8, 14.2 śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī //
Ca, Indr., 9, 3.1 yasya śyāve paridhvaste harite cāpi darśane /
Ca, Cik., 3, 108.1 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam /
Ca, Cik., 4, 11.2 śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam //
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 23, 137.2 pītā vāmottarā daṃṣṭrā raktaśyāvādharottarā //
Mahābhārata
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 305, 12.2 kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam //
Manusmṛti
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
ManuS, 11, 49.1 suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
Amarakośa
AKośa, 1, 174.2 śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 7, 12.2 viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ //
AHS, Sū., 12, 51.1 stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā /
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 26, 38.1 nirviṣāḥ śaivalaśyāvā vṛttā nīlordhvarājayaḥ /
AHS, Sū., 27, 40.1 vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam /
AHS, Sū., 29, 8.1 valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ /
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Śār., 5, 10.1 dantāḥ saśarkarāḥ śyāvās tāmrāḥ puṣpitapaṅkitāḥ /
AHS, Śār., 5, 11.1 śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā /
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 50.1 raktā pītā sitā śyāvā haritā pāṇḍurāsitā /
AHS, Nidānasthāna, 2, 31.2 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 3, 29.1 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu /
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Nidānasthāna, 7, 29.1 mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ /
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 10, 27.1 antonnatā madhyanimnā śyāvā kledarujānvitā /
AHS, Nidānasthāna, 11, 6.2 śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 14, 18.1 sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā /
AHS, Nidānasthāna, 14, 18.2 paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam //
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Nidānasthāna, 14, 54.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 12.2 śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ //
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Kalpasiddhisthāna, 2, 52.1 ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca /
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 6, 17.1 viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ /
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 8, 17.1 śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat /
AHS, Utt., 8, 27.2 pothakīśyāvasikatāśliṣṭotkliṣṭacatuṣṭayam /
AHS, Utt., 10, 10.2 pittaṃ kuryāt site bindūn asitaśyāvapītakān //
AHS, Utt., 10, 17.2 mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam //
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 15, 8.1 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ /
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 21, 17.2 śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ //
AHS, Utt., 21, 62.2 antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam //
AHS, Utt., 23, 30.1 tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jalaprabham /
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 28, 7.2 tatra śyāvāruṇā todabhedasphuraṇarukkarī //
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 31, 29.1 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt /
AHS, Utt., 34, 49.2 yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam //
AHS, Utt., 35, 11.2 jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ //
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 8.2 mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ //
AHS, Utt., 37, 17.2 ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe //
AHS, Utt., 37, 50.2 vātikaḥ paruṣaḥ śyāvaḥ parvabhedajvarapradaḥ //
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ /
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
Daśakumāracarita
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
Kūrmapurāṇa
KūPur, 2, 21, 37.1 duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ /
Matsyapurāṇa
MPur, 16, 14.2 kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 18.1 tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ /
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 31, 3.1 śyāvā lohitikā nīlā pītikā vāpi mānavam /
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti vā /
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 8, 12.1 garbhāspandanamāvīnāṃ praṇāśaḥ śyāvapāṇḍutā /
Su, Nid., 9, 8.1 pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān /
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 13, 47.2 nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet //
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 25, 6.2 śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ //
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 2, 17.1 cireṇocchvasiti śyāvo naro hālāhalena vai /
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Utt., 1, 41.1 pūyālasaścārbudaṃ ca śyāvakardamavartmanī /
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt /
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 7, 23.1 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 13, 15.2 samaṃ likhettu medhāvī śyāvakardamavartmanī //
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Viṣṇupurāṇa
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
Viṣṇusmṛti
ViSmṛ, 45, 4.1 surāpaḥ śyāvadantakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 222.2 avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ //
YāSmṛ, 3, 209.1 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
Garuḍapurāṇa
GarPur, 1, 104, 2.2 kṣayarogī śyāvadantaḥ kunakhī śipiviṣṭakaḥ //
GarPur, 1, 147, 16.2 koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 149, 11.2 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu //
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 155, 25.2 kāsaḥ śyāvāruṇā chāyā mūrchāyāṃ mārutātmakaḥ //
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 165, 12.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
Rasaprakāśasudhākara
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 15.1 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /
Rasaratnasamuccaya
RRS, 1, 70.1 rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
RRS, 4, 16.1 rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 6.2 avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //