Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Kūrmapurāṇa
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 38, 5.1 yau śyāvāśvam avatho yau gaviṣṭhiraṃ mitrāvaruṇā purumīḍham atrim /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 4.1 yau śyāvāśvam avatho vādhryaśvaṃ mitrāvaruṇā purumīḍham atrim /
AVŚ, 18, 3, 15.1 kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobhary arcanānāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 164, 4.0 sa haiṣa marudbhir eva saha śyāvāśvaḥ //
JB, 1, 164, 7.0 yad u śyāvāśva ārcanānaso 'paśyat tasmāc chyāvāśvam ity ākhyāyata //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
Ṛgveda
ṚV, 5, 52, 1.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ /
ṚV, 5, 61, 5.2 śyāvāśvastutāya yā dor vīrāyopabarbṛhat //
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 36, 7.1 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 37, 7.1 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 38, 8.1 śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam /
Ṛgvedakhilāni
ṚVKh, 2, 4, 2.3 pra śyāvāśva dhṛṣṇuyā //
Kūrmapurāṇa
KūPur, 1, 51, 21.2 vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 7, 47.1 vācaśravāḥ sudhīkaśca śyāvāśvaś ca yatīśvaraḥ /
LiPur, 1, 24, 89.1 vācaśravā ṛcīkaś ca śyāvāśvaś ca yatīśvaraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 8.0 yathā śyāvāśva ārcanānaso vaidadaśvau saniṃ sasāna //