Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Vaiśeṣikasūtravṛtti
Bhāratamañjarī

Gopathabrāhmaṇa
GB, 1, 5, 12, 5.0 tacchyenasya śyenatvam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 7.2 śyenasyeva dravato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritrataḥ //
MS, 3, 10, 3, 7.0 śyenasyāvadyati //
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
Vaitānasūtra
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 15.2 śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritraḥ svāhā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
Ṛgveda
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 4, 40, 3.2 śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ //
ṚV, 5, 78, 4.2 śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena //
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
Mahābhārata
MBh, 7, 72, 27.1 yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ /
MBh, 7, 164, 141.1 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 10, 1.0 anyatarakarmajaḥ saṃyogaḥ śyenasyopasarpaṇakarmaṇā sthāṇunā //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 1.0 anyatarakarmajo vibhāgaḥ śyenasyāpasarpaṇāt //
Bhāratamañjarī
BhāMañj, 1, 204.2 śyenasya tadgale baddhvā preyasyai prāhiṇodatha //