Occurrences

Atharvaprāyaścittāni
Mahābhārata
Tantrākhyāyikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 5, 6, 17.0 śyenena patatriṇaḥ //
Mahābhārata
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 222, 9.2 śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ //
MBh, 1, 222, 11.2 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam /
MBh, 6, 65, 7.2 śyenena vyūharājena tenājayyena saṃyuge //
Tantrākhyāyikā
TAkhy, 1, 625.1 śyenenāpahṛtaḥ //
TAkhy, 1, 633.1 śyenenāpahṛta iti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 41.1 samudropari samprāptaḥ śukaḥ śyenena vīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
SkPur (Rkh), Revākhaṇḍa, 170, 2.2 kāmapramodinī rājanhṛtā śyenena pakṣiṇā //