Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakyupaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
Atharvaveda (Śaunaka)
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 25.0 śyaitarkṣu bṛhatpṛṣṭheṣu //
DrāhŚS, 8, 3, 7.0 indrakratau śyaitam //
DrāhŚS, 8, 3, 19.0 indrakratau śyaitam //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
Jaiminīyabrāhmaṇa
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 146, 16.0 atha śyaitena //
JB, 1, 146, 17.0 idaṃ vai śyaitam //
JB, 1, 148, 1.0 śyaitaṃ paśukāmaḥ kurvīta //
JB, 1, 148, 12.0 tad eva śyaitasya śyaitatvam //
JB, 1, 148, 12.0 tad eva śyaitasya śyaitatvam //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ vā brahmasāma //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 5, 19.0 śyaitaṃ pratyāvrajan gāyet //
JaimŚS, 23, 13.0 ādhite vāravantīyaṃ śyaitamiti //
JaimŚS, 23, 15.0 sarvāñchyaitenety eke //
Kauṣītakyupaniṣad
KU, 1, 5.13 śyaitanaudhase cāparau pādau /
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 3.0 tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 12.0 athaitacchyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 3.4 śyaitena śyetī akuruta /
TB, 1, 1, 8, 3.5 tac chyaitasya śyaitatvam /
TB, 1, 1, 8, 3.5 tac chyaitasya śyaitatvam /
TB, 1, 1, 8, 3.8 śyaitena śyetī kurute /
Taittirīyasaṃhitā
TS, 5, 5, 8, 14.0 śyaitena śyetyakuruta //
TS, 5, 5, 8, 15.0 tac chyaitasya śyaitatvam //
TS, 5, 5, 8, 15.0 tac chyaitasya śyaitatvam //
TS, 5, 5, 8, 17.0 śyaitena śyetīkurute //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 31.1 nihite vāravantīyaṃ varaṇapāṇir nihite śyaitam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 8.0 śyaitavairūpe vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 12.0 bṛhadrathantare sāmanī pūrvau pādau śyaitanaudhase cāparau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 7, 4.0 śyaitaṃ vairūpagarbhaṃ brāhmaṇācchaṃsino naudhasaṃ vā //