Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
Aitareyabrāhmaṇa
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Atharvaveda (Paippalāda)
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 12, 19, 2.2 śraddhemaṃ brahma juṣatāṃ dakṣiṇāyur yathā jīvāty agado bhavāti //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 5.2 śraddhā tam adya vindatu dattā somena babhruṇā //
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 7, 9.1 agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ /
AVŚ, 11, 8, 22.2 śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan //
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 16, 4.0 yo 'sya caturtho 'pānaḥ sā śraddhā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
BaudhDhS, 2, 12, 12.2 śraddhāyāṃ prāṇe niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.4 śraddhāyām apāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.6 śraddhāyāṃ vyāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.8 śraddhāyām udāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.10 śraddhāyāṃ samāne niviśyāmṛtaṃ hutam /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.4 śraddhāṃ tapasi juhomi svāhā /
BhārGS, 2, 6, 1.5 tapaḥ śraddhāyāṃ juhomi svāhā /
BhārGS, 2, 22, 3.4 yām āharaj jamadagniḥ śraddhāyai kāmāyānyai /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 3, 9, 21.8 śraddhāyām iti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.11 kasmin nu śraddhā pratiṣṭhiteti /
BĀU, 3, 9, 21.13 hṛdayena hi śraddhām /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
Chāndogyopaniṣad
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.5 śraddhāṃ bhagavo vijijñāsa iti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 2, 14, 3.0 śraddhā devayajanam //
GB, 1, 2, 14, 11.0 athaitacchraddhā devayajanam //
GB, 1, 2, 14, 13.0 śraddhā tv evainaṃ nātīyāt //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 4, 7, 1.0 śraddhāyā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 2.0 śraddhā devī devatā bhavanti //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 24, 1.1 śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan /
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 11, 4.3 yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai /
Jaiminigṛhyasūtra
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 19, 2.5 śraddhā yajño dakṣiṇā eṣa udgīthaḥ /
JUB, 3, 11, 4.2 sa śraddhām evābhisaṃbhavati /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 43, 28.0 śraddhā ca vai te aśraddhā cābhūtām //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 245, 9.0 sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti //
JB, 1, 266, 6.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 10.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 15.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
Kauśikasūtra
KauśS, 7, 7, 1.1 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti //
KauśS, 7, 8, 1.0 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti //
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 23.0 atha khalu śraddhaiva sakṛd iṣṭasyākṣitiḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 41, 23.5 śraddhā ca me aśraddhā ca me tan me ubhayavratam /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 40.0 yo vai śraddhām anālabhya yajate pāpīyān bhavati //
MS, 1, 4, 10, 41.0 āpo vai śraddhā //
MS, 1, 4, 10, 47.0 śraddhām ālabhya yajate //
MS, 2, 11, 3, 1.0 satyaṃ ca me śraddhā ca me //
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.3 śraddhayā hutam om //
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.20 prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ dadhātu me /
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 23.2 yā āharajjamadagniḥ śraddhāyai medhāyai kāmāyendriyāya /
PārGS, 2, 10, 9.0 prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 2.2 śraddhā cāsya bhavati //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 1.6 śraddhām u sa cakame /
TB, 2, 3, 10, 2.3 śraddhām u sa kāmayata iti /
Taittirīyasaṃhitā
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 3.0 śraddhā vā āpaḥ //
TS, 1, 6, 8, 4.0 śraddhām evārabhya yajñena yajate //
Taittirīyopaniṣad
TU, 1, 11, 3.3 śraddhayā deyam /
TU, 1, 11, 3.4 aśraddhayādeyam /
TU, 2, 4, 1.8 tasya śraddhaiva śiraḥ /
Taittirīyāraṇyaka
TĀ, 2, 7, 1.0 vātaraśanā ha vā ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
Vārāhagṛhyasūtra
VārGS, 5, 34.4 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 19, 16, 17.3 śraddhāyai vehatam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 9, 1.1 smṛtaṃ nindā ca vidyā ca śraddhā prajñā ca pañcamī /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 10, 4.2 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā /
ŚāṅkhGS, 2, 10, 6.1 agniḥ śraddhāṃ ca medhāṃ cāvinipātaṃ smṛtiṃ ca me /
ŚāṅkhGS, 3, 3, 3.1 satyaṃ ca śraddhā ceti pūrve //
ŚāṅkhGS, 4, 6, 6.0 ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Ṛgveda
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 2.1 priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ /
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 151, 4.1 śraddhāṃ devā yajamānā vāyugopā upāsate /
ṚV, 10, 151, 4.2 śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu //
ṚV, 10, 151, 4.2 śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu //
ṚV, 10, 151, 5.1 śraddhām prātar havāmahe śraddhām madhyandinam pari /
ṚV, 10, 151, 5.1 śraddhām prātar havāmahe śraddhām madhyandinam pari /
ṚV, 10, 151, 5.2 śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ //
ṚV, 10, 151, 5.2 śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 12, 1.1 yatra lokyās tanutyajāḥ śraddhayā tapasā jitāḥ /
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
Avadānaśataka
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 13, 8.11 taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Aṣṭasāhasrikā
ASāh, 1, 8.24 sacennimittato grahītavyā abhaviṣyat na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata /
ASāh, 1, 8.25 tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ /
ASāh, 1, 8.40 so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 66.0 kaṇemanasī śraddhāpratīghāte //
Aṣṭādhyāyī, 3, 2, 158.0 spṛhigṛhipatidayinidrātandrāśraddhābhya āluc //
Aṣṭādhyāyī, 5, 2, 101.0 prajñāśraddhārcāvṛttibhyo ṇaḥ //
Buddhacarita
BCar, 12, 111.1 sā śraddhāvardhitaprītirvikasallocanotpalā /
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Lalitavistara
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.60 śraddhendriyaṃ dharmālokamukham aparapraṇeyatāyai saṃvartate /
LalVis, 4, 4.65 śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.18 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
LalVis, 7, 41.26 śraddhāmātrakamutpādayatha /
LalVis, 7, 41.38 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
Mahābhārata
MBh, 1, 1, 211.1 yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ /
MBh, 1, 1, 214.27 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ /
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 1, 123, 14.1 parayā śraddhayā yukto yogena parameṇa ca /
MBh, 1, 215, 11.32 tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām /
MBh, 2, 7, 17.1 divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī /
MBh, 2, 42, 20.1 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama /
MBh, 2, 65, 14.2 śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 81, 6.1 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha /
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 3, 246, 15.2 unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 36, 33.1 śraddhayā parayā rājann upanītāni satkṛtim /
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 105, 4.1 kuto me bhojanaśraddhā sukhaśraddhā kutaśca me /
MBh, 5, 105, 4.1 kuto me bhojanaśraddhā sukhaśraddhā kutaśca me /
MBh, 5, 105, 4.2 śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me //
MBh, 5, 166, 3.2 yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja //
MBh, 6, BhaGī 6, 37.2 ayatiḥ śraddhayopeto yogāccalitamānasaḥ /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 21.2 tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham //
MBh, 6, BhaGī 7, 22.1 sa tayā śraddhayā yuktastasyā rādhanamīhate /
MBh, 6, BhaGī 9, 23.1 ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 12, 2.3 śraddhayā parayopetāste me yuktatamā matāḥ //
MBh, 6, BhaGī 17, 1.2 ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 17, 2.2 trividhā bhavati śraddhā dehināṃ sā svabhāvajā /
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 13.2 śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate //
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 7, 131, 62.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 141, 15.3 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 150, 63.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 65, 10.2 chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ //
MBh, 9, 32, 46.3 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara //
MBh, 9, 55, 36.2 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama //
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 29, 105.2 dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām //
MBh, 12, 29, 114.2 śraddhā ca no mā vyagamanmā ca yāciṣma kaṃcana //
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 60, 49.2 dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati //
MBh, 12, 60, 52.2 śraddhāpavitram āśritya yathāśakti prayacchatā //
MBh, 12, 64, 17.2 buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam //
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 171, 9.2 yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā //
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 193, 7.2 yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava /
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 221, 21.2 ahaṃ śraddhā ca medhā ca saṃnatir vijitiḥ sthitiḥ //
MBh, 12, 221, 82.1 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā /
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 256, 7.1 śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati /
MBh, 12, 256, 10.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat /
MBh, 12, 256, 12.1 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī /
MBh, 12, 256, 13.1 jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha /
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 256, 21.1 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa /
MBh, 12, 256, 22.1 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata /
MBh, 12, 260, 25.2 havir bhūmir diśaḥ śraddhā kālaścaitāni dvādaśa //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 297, 11.1 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ /
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 329, 10.1 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca /
MBh, 13, 10, 16.3 katham atra mayā kāryaṃ śraddhā dharme parā ca me /
MBh, 13, 21, 20.3 kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama //
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 23, 4.2 śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ /
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 35, 10.1 śraddhayā parayā yuktā hyanabhidrohalabdhayā /
MBh, 13, 58, 16.1 yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 13.1 api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 3.1 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ /
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 64, 13.1 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ /
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 133, 58.1 vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ /
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 68.2 kālaḥ parataro dānācchraddhā cāpi tataḥ parā //
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 15, 27, 2.1 aho bhagavatā śraddhā kururājasya vardhitā /
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
Manusmṛti
ManuS, 3, 202.2 vāry api śraddhayā dattam akṣayāyopakalpate //
ManuS, 3, 259.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti //
ManuS, 3, 275.1 yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
ManuS, 4, 225.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat //
ManuS, 4, 226.1 śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
Rāmāyaṇa
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 17, 10.1 sannām iva mahākīrtiṃ śraddhām iva vimānitām /
Rām, Su, 24, 7.1 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā /
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 27, 5.2 saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ //
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Saundarānanda
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 12, 41.1 śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi /
SaundĀ, 12, 42.2 tasya pāriplavā śraddhā na hi kṛtyāya vartate //
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 1.1 atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā /
SaundĀ, 13, 2.1 kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā /
SaundĀ, 13, 10.1 ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Yogasūtra
YS, 1, 20.1 śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām //
Abhidharmakośa
AbhidhKo, 2, 3.2 jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ //
AbhidhKo, 2, 11.1 mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā /
AbhidhKo, 2, 25.1 śraddhāpramādaḥ praśrabdhirupekṣā hrīr apatrapā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 45.1 śokakrodhabhayodvegavegaśraddhāvidhāraṇam /
AHS, Śār., 1, 52.1 pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ /
AHS, Śār., 1, 53.1 sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam /
AHS, Śār., 1, 54.1 śraddhāvighātād garbhasya vikṛtiścyutireva vā /
Bodhicaryāvatāra
BoCA, 4, 15.1 kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā /
BoCA, 10, 27.1 sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 5, 177.2 duḥsaṃpādā kila śraddhā mamety āha śanair iyam //
BKŚS, 5, 189.2 tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 193.2 tenākāśagatiśraddhā tathā ca pūryatām iti //
BKŚS, 18, 540.2 asmān api tiraskṛtya śraddhayārādhyatām iti //
Divyāvadāna
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 391.0 te na kasyacit śraddhayā gacchanti //
Divyāv, 1, 402.0 pravrajiṣyāmi samyageva śraddhayā agārādanagārikām //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 590.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 8, 483.0 saphalīkṛtā te śraddhā //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Kāmasūtra
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
Kūrmapurāṇa
KūPur, 1, 2, 64.1 satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 8, 20.1 śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
KūPur, 1, 13, 48.1 so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ /
KūPur, 1, 15, 162.1 manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ /
KūPur, 2, 14, 51.2 tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ //
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 22, 75.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti //
KūPur, 2, 22, 83.2 āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
KūPur, 2, 23, 78.2 dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ //
KūPur, 2, 23, 81.3 pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn //
KūPur, 2, 23, 91.2 kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ //
KūPur, 2, 26, 2.1 arthānāmudite pātre śraddhayā pratipādanam /
KūPur, 2, 26, 3.1 yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 41, 28.1 sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
Liṅgapurāṇa
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 5, 20.2 śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā //
LiPur, 1, 5, 23.1 śraddhādyāścaiva kīrtyantāstrayodaśa sudārikāḥ /
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 10, 29.2 evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ //
LiPur, 1, 10, 48.3 avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava //
LiPur, 1, 10, 51.2 tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute //
LiPur, 1, 10, 52.1 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ /
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 10, 53.1 śraddhā svargaś ca mokṣaś ca dṛśyo'haṃ śraddhayā sadā //
LiPur, 1, 10, 53.1 śraddhā svargaś ca mokṣaś ca dṛśyo'haṃ śraddhayā sadā //
LiPur, 1, 19, 7.2 brahmaṇe viṣṇave caiva śraddhāṃ śītāṃśubhūṣaṇaḥ //
LiPur, 1, 24, 148.2 ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ //
LiPur, 1, 29, 7.2 parīkṣārthaṃ jagannāthaḥ śraddhayā krīḍayā ca saḥ //
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 29, 52.2 parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ //
LiPur, 1, 29, 63.1 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ /
LiPur, 1, 29, 70.2 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 72, 13.1 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ /
LiPur, 1, 73, 6.1 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ /
LiPur, 1, 79, 3.3 tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca //
LiPur, 1, 79, 9.1 śraddhayā sakṛdevāpi samabhyarcya maheśvaram /
LiPur, 1, 79, 32.1 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ /
LiPur, 1, 83, 31.2 sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam //
LiPur, 1, 85, 84.1 ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnam amānasam /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 86, 150.2 jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt //
LiPur, 1, 92, 180.2 dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara //
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 98, 182.1 pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ /
LiPur, 1, 98, 192.1 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram /
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 107, 63.2 śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā //
LiPur, 2, 20, 24.1 ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
LiPur, 2, 37, 12.1 etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ /
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 55, 42.2 mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //
Matsyapurāṇa
MPur, 16, 50.1 śraddhā ca no mā vyagamadbahu deyaṃ ca no 'stviti /
MPur, 17, 22.1 vāryapi śraddhayā dattamakṣayāyopakalpate /
MPur, 19, 4.2 śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ //
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 52, 20.1 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
MPur, 141, 61.2 anye cātra prasīdanti śraddhāyukteṣu karmasu //
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 141, 82.2 avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam //
MPur, 164, 14.0 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi //
Nāṭyaśāstra
NāṭŚ, 3, 25.2 sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Suśrutasaṃhitā
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /
Viṣṇupurāṇa
ViPur, 1, 6, 11.2 samyakśraddhāḥ samācārapravaṇā munisattama //
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 2, 8, 117.1 dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
ViPur, 3, 11, 23.2 kurvīta śraddhāsampanno yajecca pṛthivīpate //
ViPur, 3, 11, 39.1 dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ /
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 60.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 14, 11.2 pṛcchate pitṛbhaktāya śraddhayāvanatāya ca //
ViPur, 3, 14, 28.2 abhāve prīṇayannasmāñśraddhāyuktaḥ pradāsyati //
ViPur, 3, 16, 14.1 tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ /
ViPur, 3, 16, 16.1 śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ /
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 4, 12, 45.1 ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
Viṣṇusmṛti
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 20.1, 1.2 śraddhā cetasaḥ saṃprasādaḥ /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.1 deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
YāSmṛ, 1, 203.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ //
YāSmṛ, 1, 246.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
YāSmṛ, 3, 190.2 śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ //
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
Śatakatraya
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 14.2 śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā //
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
ŚiSam, 1, 43.3 śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti //
ŚiSam, 1, 44.2 śraddhayā /
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 26.2 tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ //
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 2, 7, 53.2 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati //
BhāgPur, 2, 8, 4.1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
BhāgPur, 3, 5, 41.1 yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya /
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 22, 11.1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
BhāgPur, 3, 24, 3.2 tapodraviṇadānaiś ca śraddhayā ceśvaraṃ bhaja //
BhāgPur, 3, 24, 22.2 śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam //
BhāgPur, 3, 25, 25.2 tajjoṣaṇād āśv apavargavartmani śraddhā ratir bhaktir anukramiṣyati //
BhāgPur, 3, 27, 6.1 yamādibhir yogapathair abhyasañ śraddhayānvitaḥ /
BhāgPur, 3, 32, 2.2 yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ //
BhāgPur, 3, 32, 3.1 tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān /
BhāgPur, 3, 32, 16.1 ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ /
BhāgPur, 3, 32, 30.1 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ /
BhāgPur, 3, 32, 43.1 ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt /
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 1, 49.1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
BhāgPur, 4, 1, 50.1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
BhāgPur, 4, 12, 46.1 śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam /
BhāgPur, 4, 13, 27.1 rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te /
BhāgPur, 4, 18, 4.2 avaraḥ śraddhayopeta upeyānvindate 'ñjasā //
BhāgPur, 4, 18, 18.2 āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ //
BhāgPur, 4, 19, 41.1 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ /
BhāgPur, 4, 20, 9.1 yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ /
BhāgPur, 4, 21, 41.1 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 22, 6.2 śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān //
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 4, 23, 10.1 bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā /
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 4, 24, 76.1 ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam /
BhāgPur, 4, 24, 78.1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
BhāgPur, 10, 3, 37.2 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ //
BhāgPur, 10, 4, 41.2 śraddhā dayā titikṣā ca kratavaśca harestanūḥ //
BhāgPur, 11, 2, 7.2 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt //
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 3, 26.1 śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi /
BhāgPur, 11, 5, 45.2 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 38.1 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai /
BhāgPur, 11, 11, 34.1 matkathāśravaṇe śraddhā madanudhyānam uddhava /
BhāgPur, 11, 11, 37.1 mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ /
BhāgPur, 11, 14, 21.1 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām /
BhāgPur, 11, 19, 13.2 jñānavairāgyavijñānaśraddhābhaktyupabṛṃhitān //
BhāgPur, 11, 19, 20.1 śraddhāmṛtakathāyāṃ me śaśvan madanukīrtanam /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
Bhāratamañjarī
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
Garuḍapurāṇa
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 7, 9.1 śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 51, 1.3 arthānāmucite pātre śraddhayā pratipādanam //
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
GarPur, 1, 76, 3.1 hemādipratibaddhāḥ śuddhamapi śraddhayā vidhatte yaḥ /
GarPur, 1, 89, 17.2 śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ //
GarPur, 1, 93, 7.1 deśakāla upāyena dravyaṃ śraddhāsamanvitam /
GarPur, 1, 98, 4.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ //
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
GarPur, 1, 132, 5.1 bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
Narmamālā
KṣNarm, 3, 37.2 raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam //
KṣNarm, 3, 47.2 guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 5.0 śraddhāyāṃ ca pumāṃsaṃ naitad iti //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 24.0 daurhṛdaṃ sparśanendriyasya jīvaśoṇitam saṃviśet aparirakṣaṇaṃ śraddhāṃ sparśabodhahetutvāt //
Rasārṇava
RArṇ, 2, 38.2 mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ //
Skandapurāṇa
SkPur, 5, 15.1 śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.1 tannirṇītaṃ tattvam ādarāt śraddhayā prayatnena ca /
Tantrasāra
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
Tantrāloka
TĀ, 26, 52.1 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 13.0 śraddhayā parayopetās te me yuktatamā matāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
Haribhaktivilāsa
HBhVil, 1, 62.1 nīrujo nirjitāśeṣapātakaḥ śraddhayānvitaḥ /
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 2, 125.1 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ /
HBhVil, 3, 150.2 paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ //
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
HBhVil, 5, 106.2 medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.1 śraddhayā cānnadānena priyapraśnottareṇa ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 79.2 niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 10, 52.1 pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati kuśalamūlabalaṃ ca praṇidhānabalaṃ ca //
SDhPS, 14, 109.1 kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 8.2 avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 9.1 tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 9.2 īśo 'pi śraddhayā sādhyastena śraddhā viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 11, 9.2 īśo 'pi śraddhayā sādhyastena śraddhā viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 2.1 yadi śraddhā bhaved daivayogācchrāddhādike vidhau /
SkPur (Rkh), Revākhaṇḍa, 56, 112.1 śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā /
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 92.1 pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 7.2 pūjayet parayā bhaktyā śraddhāpūtena cetasā //
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
SkPur (Rkh), Revākhaṇḍa, 195, 12.1 devatīrthe tu yaddānaṃ śraddhāyuktena dīyate /
SkPur (Rkh), Revākhaṇḍa, 195, 26.1 bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi /
SkPur (Rkh), Revākhaṇḍa, 232, 15.2 tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca //
Sātvatatantra
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 3, 23.2 dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ //
SātT, 4, 44.2 kathayasva mahādeva śraddhāsevāparāya me //
SātT, 5, 51.1 hitvā pāpaṃ gatiṃ yānti kimuta śraddhayā gṛṇan /
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.2 śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, 7, 13.2 saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai //
SātT, 7, 39.2 nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ //
SātT, 7, 40.1 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ /
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //