Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Sū., 25, 28.2 śalākākhyāni yantrāṇi nānākarmākṛtīni ca //
AHS, Sū., 25, 34.1 kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane /
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 26.1 sirāsnāyuvilagnaṃ tu cālayitvā śalākayā /
AHS, Sū., 28, 36.2 nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām //
AHS, Sū., 30, 27.2 kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā //
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 14, 2.2 śalākayāvakṛṣṭo 'pi punarūrdhvaṃ prapadyate //
AHS, Utt., 14, 12.1 tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām /
AHS, Utt., 14, 14.2 śalākāyāstato 'greṇa nirlikhen netramaṇḍalam //
AHS, Utt., 14, 16.2 atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ //
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 16, 60.1 pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā /