Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośabhāṣya
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Haṃsasaṃdeśa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Sphuṭārthāvyākhyā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 2.0 ikṣuśalāke vidhṛtī āśvavālaṃ prastaraṃ barhiṣy upasaṃnahyati //
Gopathabrāhmaṇa
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
Jaiminīyabrāhmaṇa
JB, 1, 171, 8.0 taṃ haudumbaryām anuveṣṭya śaṇaśalākābhir upādīpayāṃcakāra //
Kauśikasūtra
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 18.0 abhimṛśyārdhāḥ piṣṭvā nivānyādugdhe sakṛnmathita ekaśalākayā manthaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 46.0 ikṣuśalākayopamanthati //
Mānavagṛhyasūtra
MānGS, 1, 11, 9.1 diśi śalākāḥ pravidhyati /
MānGS, 2, 1, 5.0 avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
Taittirīyasaṃhitā
TS, 6, 3, 1, 2.4 aṅgārair dve savane viharati śalākābhis tṛtīyam /
Vaitānasūtra
VaitS, 3, 8, 1.2 śalākābhis tṛtīyasavanam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 7, 4, 18.1 abhivānyāyāḥ payasi manthaṃ dohana ikṣuśalākayā prasavyam āloḍayati //
VārŚS, 1, 7, 4, 19.1 śalākāsthaṃ manthaṃ karoti //
Arthaśāstra
ArthaŚ, 2, 15, 63.1 mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ //
ArthaŚ, 2, 18, 10.1 veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
Avadānaśataka
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 10.0 akṣaśalākāsaṅkhyāḥ pariṇā //
Carakasaṃhitā
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Mahābhārata
MBh, 1, 1, 63.43 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ /
MBh, 2, 2, 16.3 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam /
MBh, 5, 159, 1.3 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 94, 2.2 śvasamāno yathā nāgaḥ praṇunno vai śalākayā //
MBh, 7, 24, 48.1 tam ambaṣṭho 'sthibhedinyā niravidhyacchalākayā /
MBh, 12, 143, 10.1 tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā /
MBh, 12, 226, 21.1 divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat /
MBh, 13, 98, 18.2 śubhraṃ śataśalākaṃ vai sa pretya sukham edhate //
Rāmāyaṇa
Rām, Ay, 23, 9.1 na te śataśalākena jalaphenanibhena ca /
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā //
Agnipurāṇa
AgniPur, 250, 9.1 ayomayyaḥ śalākāś ca varmāṇi vividhāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Sū., 25, 28.2 śalākākhyāni yantrāṇi nānākarmākṛtīni ca //
AHS, Sū., 25, 34.1 kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane /
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 26.1 sirāsnāyuvilagnaṃ tu cālayitvā śalākayā /
AHS, Sū., 28, 36.2 nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām //
AHS, Sū., 30, 27.2 kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā //
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 14, 2.2 śalākayāvakṛṣṭo 'pi punarūrdhvaṃ prapadyate //
AHS, Utt., 14, 12.1 tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām /
AHS, Utt., 14, 14.2 śalākāyāstato 'greṇa nirlikhen netramaṇḍalam //
AHS, Utt., 14, 16.2 atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ //
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 16, 60.1 pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā /
Divyāvadāna
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 491.0 bhagavatā śalākā gṛhītā sthavirasthaviraiśca bhikṣubhiḥ //
Divyāv, 2, 494.0 so 'pi śalākāṃ gṛhītumārabdhaḥ //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 506.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe //
Divyāv, 2, 507.0 tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 348.1 bhagavatā śalākā na gṛhītā //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 352.1 tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 18, 438.1 sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ //
Divyāv, 18, 443.1 sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
KumSaṃ, 7, 59.2 tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī //
Kāmasūtra
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Liṅgapurāṇa
LiPur, 1, 44, 26.1 chatraṃ śataśalākaṃ ca vālavyajanameva ca /
Matsyapurāṇa
MPur, 59, 6.2 añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā //
Nāradasmṛti
NāSmṛ, 2, 17, 1.1 akṣavardhraśalākādyair devanaṃ jihmakāritam /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 27, 18.1 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke //
Su, Cik., 3, 43.2 nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 8.1 āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṃ pātayet /
Su, Cik., 8, 32.1 jambvoṣṭhenāgnivarṇena taptayā vā śalākayā /
Su, Cik., 37, 111.1 pūrvaṃ śalākayānviṣya tato netramanantaram /
Su, Cik., 37, 121.2 basterāgamanārthāya tā nidadhyācchalākayā //
Su, Utt., 15, 31.2 sthite ca rudhire vartma dahet samyak śalākayā //
Su, Utt., 17, 59.2 śalākayā prayatnena viśvastaṃ yavavakrayā //
Su, Utt., 17, 62.2 samyak śalākāṃ saṃsthāpya bhaṅgairanilanāśanaiḥ //
Su, Utt., 17, 63.1 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam /
Su, Utt., 17, 66.2 tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ //
Su, Utt., 17, 76.2 śalākāmanu cāsrāvastatra pūrvacikitsitam //
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 17, 82.1 śalākā karkaśā śūlaṃ kharā doṣapariplutim /
Su, Utt., 17, 85.1 tāmrāyasī śātakumbhī śalākā syādaninditā /
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 18, 64.2 śalākayā dakṣiṇena kṣipet kānīnamañjanam //
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Su, Utt., 21, 59.1 śṛṅgeṇāpahareddhīmānathavāpi śalākayā /
Viṣṇupurāṇa
ViPur, 2, 13, 92.1 evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām /
Viṣṇusmṛti
ViSmṛ, 96, 59.1 pāṇipādaśalākāśca //
Yājñavalkyasmṛti
YāSmṛ, 3, 85.2 pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam //
Garuḍapurāṇa
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 133, 11.1 śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Mātṛkābhedatantra
MBhT, 7, 16.1 ajñānatimirāndhasya jñānāñjanaśalākayā /
Rasahṛdayatantra
RHT, 5, 10.2 lohaśalākā yojyāstatrāpi ca hemapatrāṇi //
Rasaprakāśasudhākara
RPSudh, 6, 78.1 pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /
Rasaratnasamuccaya
RRS, 7, 9.2 cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //
RRS, 7, 10.2 vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
RRS, 9, 68.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
Rasaratnākara
RRĀ, V.kh., 19, 53.2 chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //
Rasendracūḍāmaṇi
RCūM, 3, 16.2 vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 5, 80.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
RCūM, 14, 200.1 kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /
Rasārṇava
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 203.0 śalākājāraṇādvāpi mūrtibandhatvamiṣyate //
RArṇ, 14, 124.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
RArṇ, 17, 160.2 vāpayet siddhasūtena śalākāṃ caiva cālayet //
Skandapurāṇa
SkPur, 11, 34.2 putraṃ śataśalākasya jaigīṣavyamupasthitā /
SkPur, 23, 17.1 chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 25.0 nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat //
Ānandakanda
ĀK, 1, 2, 114.2 ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā //
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
ĀK, 1, 26, 78.2 tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //
Āryāsaptaśatī
Āsapt, 2, 549.1 śuka iva dāruśalākāpiñjaram anudivasavardhamāno me /
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Śyainikaśāstra
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Janmamaraṇavicāra
JanMVic, 1, 74.2 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
Rasakāmadhenu
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 120.1 tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 2.0 galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 9, 73.2, 4.0 tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 25.1 ajñānatimirāndhasya jñānāṃjanaśalākayā //