Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bhāratamañjarī
Tantrāloka

Gobhilagṛhyasūtra
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 2, 4, 1.0 yānam ārohantyāṃ sukiṃśukaṃ śalmalim ity etām ṛcaṃ japet //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 14.0 tadalābhe vibhītakatilvakabādhakanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjaṃ sarvavanaspatīnām idhmaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Mānavagṛhyasūtra
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Vārāhagṛhyasūtra
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
Ṛgveda
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Mahābhārata
MBh, 6, 13, 6.2 sampūjyate śalmaliśca dvīpe śālmalike nṛpa //
MBh, 9, 15, 57.1 puṣpitāviva rejāte vane śalmalikiṃśukā /
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 150, 7.2 prīyāmahe tvayā nityaṃ tarupravara śalmale //
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 150, 20.1 nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ /
MBh, 12, 150, 22.1 tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā /
MBh, 12, 150, 23.1 śalmalir uvāca /
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 150, 29.1 yaddhi kiṃcid iha prāṇi śalmale ceṣṭate bhuvi /
MBh, 12, 150, 32.2 krodhādibhir avacchanno mithyā vadasi śalmale //
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 1.3 nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt //
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 151, 5.2 śalmaliṃ tam upāgamya kruddho vacanam abravīt //
MBh, 12, 151, 6.1 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 151, 21.2 ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ //
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 151, 26.2 vairam āsajjate bālastapyate śalmalir yathā //
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
Bhāratamañjarī
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 18, 10.2 lohitailavasākumbhakūṭaśalmalidāruṇe //
Tantrāloka
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /