Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 170.2 rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 2, 8, 16.2 vyaśvaḥ sāśvaḥ kṛśāśvaśca śaśabinduśca pārthivaḥ /
MBh, 2, 8, 24.1 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ /
MBh, 12, 29, 98.1 śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 102.2 śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat //
MBh, 12, 201, 11.1 śaśabindośca bhāryāṇāṃ sahasrāṇi daśācyuta /
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 116, 66.2 nṛgeṇa viṣvagaśvena tathaiva śaśabindunā /
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 13, 151, 44.1 rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ /
Rāmāyaṇa
Rām, Ay, 102, 14.3 haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ //
Rām, Utt, 80, 17.2 śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate //
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Harivaṃśa
HV, 9, 84.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
HV, 26, 4.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ //
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
Kūrmapurāṇa
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 68, 25.1 śaśabindus tu vai rājā anvayād vratam uttamam /
LiPur, 1, 68, 26.1 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam /
Matsyapurāṇa
MPur, 44, 18.2 śaśabinduriti khyātaścakravartī babhūva ha //
MPur, 44, 19.2 śaśabindostu putrāṇāṃ śatānām abhavacchatam //
MPur, 44, 21.2 pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 37.1 māndhātā śaśabindorduhitaraṃ bindumatīm upayeme /
Abhidhānacintāmaṇi
AbhCint, 2, 131.1 muñjakeśivanamālipuṇḍarīkākṣababhruśaśabinduvedhasaḥ /
Bhāratamañjarī
BhāMañj, 13, 145.1 śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ /
Garuḍapurāṇa
GarPur, 1, 139, 27.2 śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha //