Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 29, 3.2 sarvās tā mṛśmaśākaraṃ dṛṣadā khalvāṃ iva //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 1.2 tayā pinaṣmi saṃ krimīn dṛṣadā khalvāṁ iva //
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
Kauśikasūtra
KauśS, 4, 3, 26.0 bālastukām ācchidya khalvādīni //
KauśS, 11, 3, 18.1 khalvakāsyeti khalvān khalakulāṃśca //
Carakasaṃhitā
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Mahābhārata
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
Saundarānanda
SaundĀ, 8, 53.2 madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ //
Rasahṛdayatantra
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
Rasamañjarī
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 27.1 suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /
RMañj, 1, 30.2 tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //
RMañj, 2, 28.2 yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 64.1 gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /
RMañj, 6, 46.1 tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 100.1 tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 209.2 tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //
RMañj, 6, 213.2 khalve saṃmardayettattu śuṣkavastreṇa gālayet //
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 244.1 paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
Rasaprakāśasudhākara
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 2, 29.1 ekaviṃśativārāṇi tataḥ khalve nidhāpayet /
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 63.2 siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //
RPSudh, 4, 43.2 svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet //
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 4, 72.1 khalve vimardya nitarāṃ puṭedviṃśativārakam /
RPSudh, 4, 90.1 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 6, 5.2 khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
RPSudh, 11, 5.2 khalve trinemyāḥ svarase pañcabhāgasamanvite //
RPSudh, 11, 66.2 paścāt khalve nidhāyātha vṛścikālyā pramardayet //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
Rasaratnasamuccaya
RRS, 2, 85.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //
RRS, 6, 48.1 bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
Rasaratnākara
RRĀ, R.kh., 2, 4.2 khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 2, 10.3 tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 7, 14.1 viṣṭhayā mardayetkhalve mārjārakapotayoḥ /
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 9, 45.1 gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, Ras.kh., 1, 27.1 mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ /
RRĀ, Ras.kh., 1, 28.2 tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 47.1 saptāhaṃ mardayet khalve tadgolaṃ cāndhitaṃ puṭet /
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 91.2 ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam //
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 2, 101.2 śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam //
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 111.2 śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 22.2 uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam //
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 7.1 saptāhaṃ mardayetkhalve svakīyenāśivāmbunā /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, V.kh., 1, 54.2 karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //
RRĀ, V.kh., 1, 62.2 bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //
RRĀ, V.kh., 2, 38.2 taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 2, 46.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //
RRĀ, V.kh., 2, 47.1 khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /
RRĀ, V.kh., 2, 47.2 tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 29.2 snigdhakhalve karāṅgulyā devadālīdrave plutam //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 4, 38.2 divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /
RRĀ, V.kh., 4, 58.2 mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 84.1 snigdhakhalve vinikṣipya devadālīrasaplutam /
RRĀ, V.kh., 7, 8.2 mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //
RRĀ, V.kh., 8, 2.2 samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //
RRĀ, V.kh., 8, 98.2 dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 8, 130.2 vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 68.1 pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 19.1 gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
RRĀ, V.kh., 20, 23.2 mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
Rasendracintāmaṇi
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 3, 43.2 khalvastu piṇḍikā devi rasendro liṅgamucyate //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 83.2 tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 6, 25.1 śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
RCint, 6, 66.1 gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 68.1 lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
RCint, 8, 251.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
Rasendracūḍāmaṇi
RCūM, 3, 8.2 manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 5, 10.2 lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //
RCūM, 5, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //
RCūM, 5, 12.1 tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
RCūM, 10, 139.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
Rasādhyāya
RAdhy, 1, 33.1 khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /
RAdhy, 1, 51.1 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
RAdhy, 1, 56.1 khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 140.1 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 154.1 lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /
RAdhy, 1, 167.1 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
RAdhy, 1, 250.2 śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /
RAdhy, 1, 327.2 pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //
RAdhy, 1, 385.1 caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /
RAdhy, 1, 393.2 yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //
RAdhy, 1, 441.2 khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
Ānandakanda
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 4, 384.2 khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 10, 57.1 trayaṃ tāpitakhalvena tryahamamlena mardayet /
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 146.2 snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset //
ĀK, 1, 23, 148.1 tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 444.2 naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet //
ĀK, 1, 23, 463.1 mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ /
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 57.2 mardayetsnigdhakhalvena devadālīrasaplutam //
ĀK, 1, 24, 204.2 tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 7.1 ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ĀK, 1, 26, 7.2 ayasā kāntalohena lohakhalvamapīdṛśam //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
ĀK, 1, 26, 12.1 tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /
ĀK, 2, 2, 26.2 śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam //
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
ĀK, 2, 5, 73.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 66.1 cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam /
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 71.2 tatsatvaṃ ravakānhitvā lohakhalve subuddhimān //
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 8, 90.1 tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.3 vāsaratrayamamlena tataḥ khalve vinikṣipet //
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 8.1 tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 87.1 tulyāni tāni sūtena khalve kṣiptvā vimardayet /
ŚdhSaṃh, 2, 12, 93.1 ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 12, 153.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 175.2 samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //
ŚdhSaṃh, 2, 12, 279.1 uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kṛtvā khalvena kajjalīm /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.2 tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 50.2 utthitaḥ kāñjikasvedāt pātayet khalvasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.2 tataḥ khalvena taptena amlenotthāpayedrasam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 59.2 vāsaratrayamamlena tataḥ khalve vinikṣipet //
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
BhPr, 7, 3, 222.2 khalve vimardayedekaṃ dinaṃ paścādviśodhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.1 patrāṇi khalve nikṣipya mardayetsarvameva tat /
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 4.2, 9.0 atra yantraṃ tu khalvākhyaṃ jñeyam //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 11.2, 5.0 kasmin sāre khalve //
MuA zu RHT, 3, 11.2, 11.1 khalvo yathā /
MuA zu RHT, 3, 11.2, 11.2 khalvo'śmādyo nirudgāro dvir aṅgulakaṭāhakaḥ /
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 22.2, 10.0 lohakhalvasya kathanāt taptakhalvake mardanaṃ kuryāditi tātparyārthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
RKDh, 1, 1, 13.1 tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 15.2 lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 18.1 lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 9, 78.3, 3.0 sā khalvayogyeti pūrvatra saṃbandhaḥ //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 9, 78.3, 6.0 athavā khalvaśilā viṃśatyaṅguladīrghā //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 27.2 yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //
RSK, 2, 20.2 svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //
RSK, 2, 28.1 yāvadbhasmatvamāyāti tataḥ khalve satālakam /
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
Rasataraṅgiṇī
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
Yogaratnākara
YRā, Dh., 23.2 sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ //
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 64.1 lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā /
YRā, Dh., 75.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 176.2 khalve vimardayedekadinaṃ paścādviśoṣayet //
YRā, Dh., 212.1 tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ /
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /