Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasārṇava
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
Atharvaveda (Paippalāda)
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 30.1 niṣkaḥ kavacam ity eke //
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
Arthaśāstra
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
Lalitavistara
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 2, 44.3 nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ /
MBh, 1, 2, 121.2 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ //
MBh, 1, 2, 126.41 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ /
MBh, 1, 2, 126.42 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ /
MBh, 1, 26, 41.1 dhārayanto mahārhāṇi kavacāni manasvinaḥ /
MBh, 1, 57, 82.3 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ //
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 88.39 yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam /
MBh, 1, 61, 88.40 utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 96, 16.2 bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ //
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
MBh, 1, 104, 10.3 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ //
MBh, 1, 104, 11.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 104, 18.2 kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ /
MBh, 1, 104, 19.1 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 110, 36.6 vāhanāni ca mukhyāni śastrāṇi kavacāni ca /
MBh, 1, 114, 31.4 nivātakavacāḥ sarve prahāsyanti ca jīvitam /
MBh, 1, 114, 34.5 nivātakavacā nāma daityā vibudhavidviṣaḥ /
MBh, 1, 125, 9.1 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ /
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 126, 2.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 192, 7.101 agnayaśca virājante śastrāṇi kavacāni ca /
MBh, 1, 212, 17.3 kavacān āhara kṣipraṃ /
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 1, 212, 19.1 ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca /
MBh, 2, 28, 14.1 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca /
MBh, 2, 48, 20.1 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān /
MBh, 2, 61, 3.1 vāhanāni dhanaṃ caiva kavacānyāyudhāni ca /
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 42, 19.3 nivātakavacāś caiva saṃsādhyāḥ kurunandana //
MBh, 3, 45, 22.1 udvṛttā hyasurāḥ kecinnivātakavacā iti /
MBh, 3, 72, 26.2 prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ //
MBh, 3, 91, 26.2 abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā //
MBh, 3, 99, 6.1 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ /
MBh, 3, 126, 31.2 abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan //
MBh, 3, 165, 10.1 nivātakavacā nāma dānavā mama śatravaḥ /
MBh, 3, 165, 14.1 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam /
MBh, 3, 165, 17.2 nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam /
MBh, 3, 165, 20.1 tvam apyetena kaunteya nivātakavacān raṇe /
MBh, 3, 166, 13.1 tato nivātakavacāḥ sarva eva samantataḥ /
MBh, 3, 166, 21.2 avartata mahāghoro nivātakavacāntakaḥ //
MBh, 3, 167, 1.2 tato nivātakavacāḥ sarve vegena bhārata /
MBh, 3, 167, 5.1 anye mām abhyadhāvanta nivātakavacā yudhi /
MBh, 3, 167, 16.1 spardhamānā ivāsmābhir nivātakavacā raṇe /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 167, 28.2 tato nivātakavacā mām ayudhyanta māyayā //
MBh, 3, 168, 29.1 tataḥ paryapatann ugrā nivātakavacā mayi /
MBh, 3, 168, 30.1 vartamāne tathā yuddhe nivātakavacāntake /
MBh, 3, 169, 3.1 tato nivātakavacā vadhyamānā mayā yudhi /
MBh, 3, 169, 5.2 kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca //
MBh, 3, 169, 7.1 tato nivātakavacā vyoma saṃchādya kevalam /
MBh, 3, 169, 15.1 tato māyāśca tāḥ sarvā nivātakavacāṃśca tān /
MBh, 3, 169, 18.1 hatair nivātakavacair nirastaiḥ parvatopamaiḥ /
MBh, 3, 169, 22.2 trāsayan rathaghoṣeṇa nivātakavacastriyaḥ //
MBh, 3, 169, 28.3 tato nivātakavacair itaḥ pracyāvitāḥ surāḥ //
MBh, 3, 170, 35.1 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ /
MBh, 3, 170, 61.2 nivātakavacāṃścaiva tato 'haṃ śakram āgamam //
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 171, 15.2 yais tathā vīryavantas te nivātakavacā hatāḥ //
MBh, 3, 171, 16.3 nivātakavacā ghorā yair mayā vinipātitāḥ //
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 188, 90.3 upasthāsyanti yodhāś ca śastrāṇi kavacāni ca //
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 218, 33.1 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ /
MBh, 3, 221, 63.2 lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ //
MBh, 3, 233, 2.2 jāmbūnadavicitrāṇi kavacāni mahārathāḥ //
MBh, 3, 240, 21.2 kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati //
MBh, 3, 243, 20.2 abhedyakavacaṃ matvā karṇam adbhutavikramam /
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 3, 284, 19.1 kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada /
MBh, 3, 287, 1.3 kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam //
MBh, 3, 287, 2.1 kutaś ca kavacaṃ tasya kuṇḍale caiva sattama /
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 290, 5.2 āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam //
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 292, 15.2 vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam //
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 4, 5, 16.3 nivātakavacāṃścāpi paulomāṃśca paraṃtapaḥ /
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 30, 12.2 abhedyakalpaṃ matsyānāṃ rājā kavacam āharat //
MBh, 4, 30, 20.2 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 30, 24.1 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca /
MBh, 4, 35, 18.1 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata /
MBh, 4, 35, 19.2 kavacena mahārheṇa samanahyad bṛhannaḍām //
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 4, 38, 5.2 dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca //
MBh, 4, 44, 9.1 tathā nivātakavacāḥ kālakhañjāśca dānavāḥ /
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 14.1 tasya nirmucyamānasya kavacāt kāya ābabhau /
MBh, 4, 53, 52.2 suvarṇacitraiḥ kavacair dhvajaiśca vinipātitaiḥ //
MBh, 4, 57, 4.1 narāśvakāyānnirbhidya lohāni kavacāni ca /
MBh, 4, 57, 7.1 śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām /
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 48, 16.2 hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe //
MBh, 5, 49, 35.2 sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata //
MBh, 5, 56, 48.2 yuddhe samāgamiṣyanti tumule kavacahrade //
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 136, 7.1 dānavān ghorakarmāṇo nivātakavacān yudhi /
MBh, 5, 143, 5.1 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ /
MBh, 5, 149, 28.2 abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ //
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 5, 155, 27.1 nivātakavacair yuddhe kālakeyaiśca dānavaiḥ /
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 165, 5.2 viyuktaḥ kavacenaiṣa sahajena vicetanaḥ /
MBh, 5, 166, 32.1 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī /
MBh, 5, 180, 2.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja /
MBh, 5, 180, 4.1 sūto me mātariśvā vai kavacaṃ vedamātaraḥ /
MBh, 5, 192, 28.1 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ /
MBh, 6, 3, 21.2 kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ //
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 41, 7.1 vimucya kavacaṃ vīro nikṣipya ca varāyudham /
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 41, 96.2 jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam //
MBh, 6, 44, 30.2 narāśvakāyānnirbhidya lauhāni kavacāni ca //
MBh, 6, 49, 21.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 50, 54.1 kavacānyatha carmāṇi citrāṇyāstaraṇāni ca /
MBh, 6, 51, 30.2 varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale //
MBh, 6, 53, 19.1 śaktibhiḥ kavacaiścitraiḥ kaṇapair aṅkuśair api /
MBh, 6, 55, 15.1 vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa /
MBh, 6, 55, 38.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 66, 9.1 kavacopahitair gātrair hastaiśca samalaṃkṛtaiḥ /
MBh, 6, 68, 18.1 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā /
MBh, 6, 69, 9.2 tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 74, 16.1 mahāhave dīpyamānān suvarṇakavacojjvalān /
MBh, 6, 75, 54.1 varacāpadharā vīrā vicitrakavacadhvajāḥ /
MBh, 6, 80, 4.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 6, 84, 15.1 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ /
MBh, 6, 88, 27.1 śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām /
MBh, 6, 92, 61.1 kavacaiḥ śoṇitādigdhair viprakīrṇaiśca kāñcanaiḥ /
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 6, 102, 20.2 śaraiḥ sukavacaiśchinnaiḥ paṭṭiśaiśca viśāṃ pate //
MBh, 6, 102, 28.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 6, 103, 72.1 nikṣiptaśastre patite vimuktakavacadhvaje /
MBh, 6, 106, 31.3 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 108, 26.1 kavacānyavadīryante śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 115, 10.2 bhīṣmaṃ śāṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam /
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 7, 2, 23.1 nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi /
MBh, 7, 13, 10.2 kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām //
MBh, 7, 16, 22.2 jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca //
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 19, 59.1 śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca /
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 7, 22, 49.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 55.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 32, 2.1 sarve vidhvastakavacāstāvakā yudhi nirjitāḥ /
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 47, 26.2 abhedyam asya kavacaṃ yuvā cāśuparākramaḥ //
MBh, 7, 47, 27.1 upadiṣṭā mayā asya pituḥ kavacadhāraṇā /
MBh, 7, 49, 16.2 nivātakavacāñ jaghne kālakeyāṃśca vīryavān //
MBh, 7, 58, 31.1 kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā /
MBh, 7, 64, 16.1 krodhāmarṣabaloddhūto nivātakavacāntakaḥ /
MBh, 7, 64, 17.1 āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt /
MBh, 7, 65, 6.1 sa kāñcanavicitreṇa kavacena samāvṛtaḥ /
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 69, 38.1 sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 69, 69.1 brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva /
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 70, 26.1 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca /
MBh, 7, 70, 41.1 svakenāham anīkena saṃnaddhakavacāvṛtaḥ /
MBh, 7, 72, 11.1 asicarmāṇi cāpāni śirāṃsi kavacāni ca /
MBh, 7, 73, 25.2 dhvajair ābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ //
MBh, 7, 76, 37.1 droṇenābaddhakavaco rājā duryodhanastadā /
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 78, 16.2 tiṣṭhatyabhītavat saṃkhye bibhrat kavacadhāraṇām //
MBh, 7, 78, 17.2 strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām //
MBh, 7, 78, 18.2 parājayiṣye kauravyaṃ kavacenāpi rakṣitam //
MBh, 7, 86, 24.1 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ /
MBh, 7, 93, 26.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 7, 96, 2.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ /
MBh, 7, 97, 48.1 viśastrakavacā rugṇāstatra tatra patanti ca /
MBh, 7, 100, 20.1 kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ /
MBh, 7, 101, 15.2 sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam //
MBh, 7, 101, 36.1 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 106, 15.1 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca /
MBh, 7, 106, 33.1 tasya karṇaścatuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham /
MBh, 7, 109, 25.1 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ /
MBh, 7, 111, 12.2 kavacaṃ bhīmasenasya pātayāmāsa sāyakaiḥ //
MBh, 7, 111, 15.1 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam /
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 129, 23.2 śātakaumbhaiśca kavacair bhūṣaṇaiśca tamo 'bhyagāt //
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 140, 29.1 te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam /
MBh, 7, 140, 38.2 kavacaṃ cāsya saṃkruddhaḥ śaraistīkṣṇair adārayat //
MBh, 7, 140, 39.1 hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ /
MBh, 7, 144, 39.1 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām /
MBh, 7, 150, 10.2 dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham //
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 18.2 vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ //
MBh, 7, 155, 19.1 utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te /
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 7, 159, 36.2 saprāsakavacāścānye narāḥ suptāḥ pṛthak pṛthak //
MBh, 7, 160, 12.2 vimokṣye kavacaṃ rājan satyenāyudham ālabhe //
MBh, 7, 160, 18.1 nivātakavacāścāpi devānāṃ śatravastathā /
MBh, 7, 161, 18.2 keśeṣu samasajjanta kavaceṣu bhujeṣu ca //
MBh, 7, 165, 84.2 utsṛjya kavacān anye prādravaṃstāvakā vibho //
MBh, 7, 167, 15.1 viśastrakavacāścānye vāhanebhyaḥ kṣitiṃ gatāḥ /
MBh, 7, 167, 17.2 jalena kledayantyanye vimucya kavacānyapi //
MBh, 7, 170, 33.2 kavacena tathā yukto rakṣārthaṃ saindhavasya ca //
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 8, 15, 10.2 viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn //
MBh, 8, 17, 44.1 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat /
MBh, 8, 17, 58.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 8, 17, 119.3 abhyadhāvata tejasvī viśīrṇakavacadhvajān //
MBh, 8, 19, 68.1 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca /
MBh, 8, 22, 3.1 eko nivātakavacān avadhīd divyakārmukaḥ /
MBh, 8, 24, 104.3 kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha //
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 32, 10.2 tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha //
MBh, 8, 33, 28.2 bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 33, 69.2 vidhvastacarmakavacaṃ praviddhāyudhakārmukam //
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 58, 12.2 viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ /
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 9, 3, 26.2 āmuktakavacau kṛṣṇau lokamadhye virejatuḥ //
MBh, 9, 8, 16.2 kavacānāṃ prabhābhiśca na prājñāyata kiṃcana //
MBh, 9, 8, 31.1 kavacoṣṇīṣasaṃchannā patākāruciradrumā /
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 9, 16, 65.1 vicitrakavace tasmin hate madranṛpānuje /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 31, 52.1 āmuñca kavacaṃ vīra mūrdhajān yamayasva ca /
MBh, 10, 3, 25.2 vimuktayugyakavacā harṣeṇa ca samanvitāḥ /
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 10, 5, 11.1 adya svapsyanti pāñcālā vimuktakavacā vibho /
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 8, 101.1 viśastrayantrakavacānmuktakeśān kṛtāñjalīn /
MBh, 11, 16, 22.1 kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām /
MBh, 11, 16, 27.2 nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ //
MBh, 11, 16, 38.1 bibhrataḥ kavacānyanye vimalānyāyudhāni ca /
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 11, 20, 8.2 vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate //
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 29, 99.2 hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ //
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 13, 17, 58.1 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ /
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 76, 9.1 te tam ājaghnire vīraṃ nivātakavacāntakam /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 16, 4, 2.1 alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca /
Rāmāyaṇa
Rām, Ay, 28, 13.1 abhedyakavace divye tūṇī cākṣayasāyakau /
Rām, Ay, 35, 13.1 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
Rām, Ay, 90, 10.2 sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā //
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Ār, 23, 14.2 hanta niryuktam ity uktvā rāmaḥ kavacam āviśat //
Rām, Ār, 23, 15.1 sa tenāgninikāśena kavacena vibhūṣitaḥ /
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Su, 3, 30.3 parighottamahastāṃśca vicitrakavacojjvalān //
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 37, 19.1 vidhvastakavacau vīrau vipraviddhaśarāsanau /
Rām, Yu, 53, 24.2 ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ //
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 59, 93.1 te 'tikāyaṃ samāsādya kavace vajrabhūṣite /
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 62, 52.1 visrastakeśarasanaṃ vimuktakavacadhvajam /
Rām, Yu, 75, 22.1 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam /
Rām, Yu, 76, 19.1 tasya bāṇaistu vidhvastaṃ kavacaṃ hemabhūṣitam /
Rām, Yu, 78, 6.1 abhedyakavacaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ /
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 84, 24.2 kavacaṃ pātayāmāsa sa khaḍgābhihato 'patat //
Rām, Yu, 87, 35.1 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ /
Rām, Yu, 90, 10.1 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham /
Rām, Utt, 21, 24.1 vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ /
Rām, Utt, 23, 5.1 nivātakavacāstatra daityā labdhavarā vasan /
Rām, Utt, 23, 9.1 nivātakavacānāṃ tu nivārya raṇakarma tat /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Saundarānanda
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
Agnipurāṇa
AgniPur, 19, 14.1 prahrādasya catuṣkoṭyo nivātakavacāḥ kule /
Amarakośa
AKośa, 2, 531.1 uraśchadaḥ kaṅkaṭako jāgaraḥ kavaco 'striyām /
Daśakumāracarita
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
Harivaṃśa
HV, 3, 80.1 saṃhrādasya tu daityasya nivātakavacāḥ kule /
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
HV, 29, 25.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /
Kirātārjunīya
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 11, 15.1 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā /
Kir, 12, 9.1 kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ /
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kūrmapurāṇa
KūPur, 1, 20, 15.1 bibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
Liṅgapurāṇa
LiPur, 1, 65, 83.1 vimocanastu śaraṇo hiraṇyakavacodbhavaḥ /
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 15.2 oṃ brahmaṇo'dhipataye kālacaṇḍamārutāya kavacāya namaḥ //
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 26, 7.4 sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
Matsyapurāṇa
MPur, 6, 28.2 saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ //
MPur, 10, 9.2 divyatejomayavapuḥ saratnakavacāṅgadaḥ //
MPur, 44, 26.1 nihatya rukmakavacaḥ parānkavacadhāriṇaḥ /
MPur, 93, 81.1 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam /
MPur, 150, 191.2 saṃkruddhāvaśvinau devau citrāstrakavacojjvalau //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 151, 4.2 saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ //
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
Suśrutasaṃhitā
Su, Ka., 1, 26.1 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca /
Viṣṇupurāṇa
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 21, 14.1 prahlādasya tu daityasya nivātakavacāḥ kule /
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 6, 6, 22.2 kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi /
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
Bhāratamañjarī
BhāMañj, 1, 665.2 bhāsvatkavacaratnāṃśupiñjarīkṛtadiṅmukhaḥ //
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 1289.1 āmuktahemakavace paryāṇitaturaṅgame /
BhāMañj, 5, 383.2 nivātakavacā yatra kālakhañjaiḥ saha sthitāḥ //
BhāMañj, 5, 546.1 nivātakavacocchede gandharvavijaye 'pi vā /
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 6, 292.1 vidhvastacāpakavacā viprakīrṇarathadhvajāḥ /
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 6, 474.2 ete te vajrasaṃsparśā nivātakavacacchidaḥ //
BhāMañj, 7, 9.1 āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau /
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 193.2 sa babhau bimbito rājñāṃ khaḍgeṣu kavaceṣu ca //
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 7, 338.2 uvāca kaiṭabhārātirnivātakavacāntakam //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 348.2 abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ //
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 8, 120.2 babhūvaturviprakīrṇe vidhvastakavacāyudhe //
BhāMañj, 14, 154.2 āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau //
Garuḍapurāṇa
GarPur, 1, 6, 55.2 nivātakavacā daityāḥ prahrādasya kule 'bhavan //
GarPur, 1, 16, 11.4 oṃ sahasraraśmaye ṭhaṭha kavacāya namaḥ //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
Kālikāpurāṇa
KālPur, 53, 38.2 hṛcchiraḥśikhākavacanetreṣu kramato nyaset //
Rasārṇava
RArṇ, 18, 149.2 saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
Ānandakanda
ĀK, 1, 2, 157.6 oṃ hraiṃ kavacāya huṃ /
ĀK, 1, 12, 201.4 oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ /
Dhanurveda
DhanV, 1, 57.2 sūcīmukhena kavacam ardhacandreṇa mastakam //
Haribhaktivilāsa
HBhVil, 4, 266.2 kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ /
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 150.1 abhedyadivyakavacaḥ śrīmaddārukasārathiḥ /