Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 212, 17.3 kavacān āhara kṣipraṃ /
MBh, 3, 165, 20.1 tvam apyetena kaunteya nivātakavacān raṇe /
MBh, 3, 169, 15.1 tato māyāśca tāḥ sarvā nivātakavacāṃśca tān /
MBh, 3, 170, 61.2 nivātakavacāṃścaiva tato 'haṃ śakram āgamam //
MBh, 4, 5, 16.3 nivātakavacāṃścāpi paulomāṃśca paraṃtapaḥ /
MBh, 5, 48, 16.2 hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe //
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 136, 7.1 dānavān ghorakarmāṇo nivātakavacān yudhi /
MBh, 6, 55, 38.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 102, 28.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 49, 16.2 nivātakavacāñ jaghne kālakeyāṃśca vīryavān //
MBh, 7, 165, 84.2 utsṛjya kavacān anye prādravaṃstāvakā vibho //
MBh, 8, 15, 10.2 viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn //
MBh, 8, 22, 3.1 eko nivātakavacān avadhīd divyakārmukaḥ /
MBh, 10, 8, 101.1 viśastrayantrakavacānmuktakeśān kṛtāñjalīn /