Occurrences

Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Toḍalatantra
Ānandakanda
Haribhaktivilāsa

Garuḍapurāṇa
GarPur, 1, 10, 1.5 kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet //
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 34, 37.1 oṃ kṣaiṃ kavacāya namaḥ kavacaṃ paripūjayet /
Kālikāpurāṇa
KālPur, 56, 1.2 asya mantrasya kavacaṃ śṛṇu vetālabhairava /
KālPur, 56, 53.1 yaḥ sakṛcchṛṇuyādetat kavacaṃ mayakoditam /
KālPur, 56, 54.1 sakṛd yastu paṭhedetat kavacaṃ mayakoditam /
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
Mātṛkābhedatantra
MBhT, 7, 12.2 stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam /
MBhT, 7, 25.2 stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram /
MBhT, 7, 36.1 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.2 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.2 stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 40.1 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
Ānandakanda
ĀK, 1, 21, 49.2 ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam //
Haribhaktivilāsa
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //