Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Kāmasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Yogasūtrabhāṣya
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haṃsadūta

Arthaśāstra
ArthaŚ, 4, 5, 18.2 sarvajñakhyāpanaṃ rājñaḥ kārayan rāṣṭravāsiṣu //
Mahābhārata
MBh, 5, 191, 20.1 jānatāpi narendreṇa khyāpanārthaṃ parasya vai /
Manusmṛti
ManuS, 11, 228.1 khyāpanenānutāpena tapasādhyayanena ca /
Kāmasūtra
KāSū, 4, 2, 2.1 tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 2, 8, 2.0 atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 130.0 pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
Garuḍapurāṇa
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
Haṃsadūta
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /