Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 4, 15.2 mūṣāyantramidaṃ devi jārayedgaganādikam //
RArṇ, 6, 18.3 aumadaṇḍavimardena gaganaṃ dravati sphuṭam //
RArṇ, 6, 19.2 gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 7, 137.0 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 16.2 nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //
RArṇ, 11, 39.2 kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 12, 5.2 āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 6.3 yantre vidyādhare devi gaganaṃ tatra jārayet //
RArṇ, 12, 42.1 jīryate gaganaṃ devi nirmukhaṃ ca varānane /
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 62.1 baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 124.1 ākramya vāmapādena paśyedgaganamaṇḍalam /
RArṇ, 12, 197.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
RArṇ, 12, 352.2 trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //
RArṇ, 14, 43.1 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /