Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 1, 127, 8.2 gaganasthaṃ viniḥśvasya divākaram udaikṣata //
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 272, 26.2 petatur gaganād bhūmiṃ sūryācandramasāviva //
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 57, 20.2 ātmānam arjuno 'paśyad gagane sahakeśavam //
MBh, 7, 64, 53.1 yathodayan vai gagane sūryo hanti mahat tamaḥ /
MBh, 7, 69, 47.2 diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ //
MBh, 7, 81, 31.2 prajvālayantī gaganaṃ diśaśca vidiśastathā /
MBh, 7, 114, 35.2 gagane racitā mālā kāñcanīva vyarājata //
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 27, 39.2 śīryamāṇā yathā dīptā gaganād vai śatahradā //
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 22.2 gaganasya diśāṃ caiva bhūtalasyānilasya ca /
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 283, 15.1 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau /
MBh, 12, 326, 71.1 yathā sūryasya gaganād udayāstamayāviha /
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 14, 76, 19.2 āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam //
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 15, 38, 9.2 dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca /
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //