Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 12.0 rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti //
MuA zu RHT, 3, 6.2, 11.3 kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam //
MuA zu RHT, 3, 6.2, 14.2 tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 4.1 kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 27.2, 1.0 gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 8.2, 4.0 punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 26.2, 1.0 grāsarahasyamāha gaganetyādi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 3.2, 3.0 punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 6, 2.0 kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 1.0 anyaccāha gaganetyādi //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 1.0 sāmānyenābhradrutividhānamāha gaganetyādi //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //