Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 210.2 saptadvīpe dharaṇyāṃ ca pātāle gagane divi //
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 122.1 piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
ĀK, 1, 23, 246.2 āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet //
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 275.1 jīryate gaganaṃ devi nirmukhe ca varānane /
ĀK, 1, 23, 276.1 drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 292.1 baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 1, 23, 424.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 633.2 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet //
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
ĀK, 1, 26, 90.1 somānalamidaṃ proktaṃ jārayedgaganādikam /
ĀK, 2, 1, 180.2 abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam //
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //