Occurrences

Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Ṛgvedakhilāni
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Buddhacarita
BCar, 1, 21.2 sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt //
BCar, 5, 21.1 gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca /
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 13, 40.2 yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla //
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 7, 33.5 viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma /
LalVis, 7, 33.6 apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 8, 8.3 anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma /
LalVis, 10, 1.7 devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma /
LalVis, 10, 2.4 utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat //
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 12, 46.3 gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta //
LalVis, 12, 66.2 gaganatalagatāśca devaputrā imā gāthā abhāṣanta //
LalVis, 12, 68.4 gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta //
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 82.12 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta //
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 13, 154.2 upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata //
Mahābhārata
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 1, 127, 8.2 gaganasthaṃ viniḥśvasya divākaram udaikṣata //
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 272, 26.2 petatur gaganād bhūmiṃ sūryācandramasāviva //
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 57, 20.2 ātmānam arjuno 'paśyad gagane sahakeśavam //
MBh, 7, 64, 53.1 yathodayan vai gagane sūryo hanti mahat tamaḥ /
MBh, 7, 69, 47.2 diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ //
MBh, 7, 81, 31.2 prajvālayantī gaganaṃ diśaśca vidiśastathā /
MBh, 7, 114, 35.2 gagane racitā mālā kāñcanīva vyarājata //
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 27, 39.2 śīryamāṇā yathā dīptā gaganād vai śatahradā //
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 22.2 gaganasya diśāṃ caiva bhūtalasyānilasya ca /
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 283, 15.1 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau /
MBh, 12, 326, 71.1 yathā sūryasya gaganād udayāstamayāviha /
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 14, 76, 19.2 āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam //
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 15, 38, 9.2 dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca /
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
Rāmāyaṇa
Rām, Bā, 29, 10.1 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ /
Rām, Bā, 42, 7.1 gaganāc chaṃkaraśiras tato dharaṇim āgatā /
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Bā, 42, 18.1 śāpāt prapatitā ye ca gaganād vasudhātalam /
Rām, Bā, 59, 30.2 gagane tāny anekāni vaiśvānarapathād bahiḥ //
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 72, 17.2 aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā //
Rām, Ār, 1, 2.2 yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam //
Rām, Ār, 3, 14.1 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam /
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Ki, 29, 1.1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ /
Rām, Ki, 29, 2.1 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam /
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 33, 4.2 sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva //
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 62, 3.2 nipatya gaganād bhūmau tad vanaṃ praviveśa ha //
Rām, Yu, 11, 2.2 gaganasthaṃ mahīsthāste dadṛśur vānarādhipāḥ //
Rām, Yu, 19, 20.1 yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet /
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 56, 10.1 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ /
Rām, Yu, 60, 36.1 udīkṣamāṇā gaganaṃ kecin netreṣu tāḍitāḥ /
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 78, 21.2 gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 88, 8.1 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ /
Rām, Yu, 91, 3.1 khagāśca kharanirghoṣā gagane paruṣasvanāḥ /
Rām, Yu, 97, 28.1 rāghavastavasaṃyuktā gagane ca viśuśruve /
Rām, Yu, 105, 19.1 dikṣu sarvāsu gagane parvateṣu vaneṣu ca /
Rām, Yu, 116, 47.2 utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Saundarānanda
SaundĀ, 3, 21.2 śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha //
Amarakośa
AKośa, 1, 84.2 nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham //
AKośa, 1, 86.2 vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 88.2 unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti //
Bodhicaryāvatāra
BoCA, 1, 33.2 gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam //
BoCA, 5, 12.1 kiyato mārayiṣyāmi durjanān gaganopamān /
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
BoCA, 10, 37.1 pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 96.2 agamad gaganaṃ vegāc chatānīkasya paśyataḥ //
BKŚS, 5, 155.2 muhūrtaṃ preritavatī gaganāgamanaśramam //
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
BKŚS, 12, 81.1 tena cāham ihānītā gaganāgamanāc ca me /
BKŚS, 17, 113.2 krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam //
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Harivaṃśa
HV, 20, 43.3 pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 7, 10.2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
Kir, 9, 9.1 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 49.1 gaganād avatīrṇā sā yathāvṛddhapurassarā /
Kāvyālaṃkāra
KāvyAl, 3, 36.1 samagragaganāyāmamānadaṇḍo rathāṅginaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 2, 1, 46.2 kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau //
KūPur, 2, 5, 2.2 nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male //
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 62.1 cintayet paramātmānaṃ tanmadhye gaganaṃ param /
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
KūPur, 2, 31, 23.2 prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 28.1 nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
LAS, 2, 42.2 dhaneśvaraḥ kathaṃ kena brūhi me gaganopama //
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 71, 150.1 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam /
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 132.2 gaganeśāya devāya svargeśāya namo namaḥ //
LiPur, 1, 82, 44.1 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā /
LiPur, 1, 96, 62.1 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam /
LiPur, 1, 96, 72.2 tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ //
LiPur, 1, 100, 34.2 taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati //
LiPur, 2, 13, 11.2 mahāmahimno devasya bhīmasya gaganātmanaḥ //
LiPur, 2, 18, 37.1 tatrāpi dahraṃ gaganam oṅkāraṃ parameśvaram /
Matsyapurāṇa
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
MPur, 130, 19.2 gaganāvaraṇābhāni haṃsapaṅktinibhāni ca //
MPur, 133, 21.2 varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te //
MPur, 149, 10.1 vṛṣṭiratyadbhutākārā gagane samadṛśyata /
MPur, 150, 7.1 sa taṃ mudgaram āyāntam utplutya gaganasthitam /
MPur, 150, 19.1 niṣpeṣaṇe tayorbhīmamabhūdgaganagocaram /
MPur, 150, 148.1 pūrayāmāsa gaganaṃ diśo vidiśa eva ca /
MPur, 150, 178.1 pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat /
MPur, 153, 129.2 gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam //
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 227.2 nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram //
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
MPur, 163, 9.1 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ /
MPur, 163, 34.2 te sarve gagane dṛṣṭā vyacaranta yathāsukham //
MPur, 163, 37.2 gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate //
MPur, 163, 38.2 somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ //
MPur, 163, 43.2 apatangaganādulkā vidyudrūpā mahāsvanāḥ //
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 166, 8.2 śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ //
MPur, 173, 5.1 svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam /
MPur, 174, 40.2 pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam //
MPur, 175, 4.2 utpatadbhiśca gaganamasihastaiḥ samantataḥ //
Meghadūta
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Nāṭyaśāstra
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
Suśrutasaṃhitā
Su, Sū., 30, 17.1 taḍittvato 'sitān yo vā nirmale gagane ghanān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
Viṣṇupurāṇa
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 12, 65.2 nābhito gaganaṃ dyauś ca śirasaḥ samavartata /
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
ViPur, 5, 1, 20.1 graharkṣatārakācitragaganāgnijalānilāḥ /
ViPur, 5, 6, 40.1 nirguṇenāpi cāpena śakrasya gagane padam /
ViPur, 5, 20, 63.2 bhūmāvāsphoṭayāmāsa gagane gatajīvitam //
ViPur, 5, 22, 7.1 halaṃ ca balabhadrasya gaganādāgataṃ jvalat /
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
Viṣṇusmṛti
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
Śatakatraya
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.2 udayāstācamaulir jayati ravir gaganatilakaikaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 11.2 grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau //
AbhCint, 2, 77.1 vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 24.2 nipeturgaganādasya kabandhāny agrato 'nagha //
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
BhāgPur, 10, 3, 2.1 diśaḥ prasedurgaganaṃ nirmaloḍugaṇodayam /
Bhāratamañjarī
BhāMañj, 1, 279.1 ityuccacāra vacanaṃ gaganāttacca bhūpatiḥ /
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 552.2 ityudyayau vacastasmiñjāte gaganacāriṇām //
BhāMañj, 1, 562.2 ityuccacāra gaganādvāṇī vijayajanmani //
BhāMañj, 1, 933.1 taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā /
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 1, 1360.1 dagdhānāmiva sattvānāṃ jīvā gaganagāminaḥ /
BhāMañj, 5, 420.1 sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ /
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 7, 673.1 gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ /
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
BhāMañj, 13, 851.2 avyaṅgā gaganākārā mahatpaśyanti sūrayaḥ //
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 14, 160.2 nādo babhūva gagane hā heti tridivaukasām //
Garuḍapurāṇa
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 89, 49.3 prādurbabhūva sahasā gaganavyāptikārakaḥ //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 114, 56.2 kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā //
Gītagovinda
GītGov, 7, 42.1 ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite /
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kathāsaritsāgara
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 3, 27.2 so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi //
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 2, 4, 174.1 gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 4, 179.1 śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
KSS, 2, 5, 34.2 gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm //
KSS, 3, 4, 3.2 bhavedyadi raviryāyādgagane sodayācalaḥ //
KSS, 3, 4, 50.1 tataḥ patākāvidyudbhir ākīrṇe gaganāntare /
KSS, 3, 4, 169.1 āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ /
KSS, 3, 4, 185.1 gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 4, 2, 13.1 vijahāra ca sā taistaiḥ prayogair gaganasthitā /
KSS, 4, 3, 72.2 gaganād uccacāraivaṃ kāle tasmin sarasvatī //
KSS, 5, 2, 151.2 kṣipraṃ gaganam utpatya jagāma kvāpyadarśanam //
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
KSS, 5, 2, 282.1 purā vidyādharau santau gaganād gālavāśrame /
KSS, 5, 3, 258.2 śaktideve ca gaganād udabhūt tatra bhāratī //
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
Madanapālanighaṇṭu
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
Rasahṛdayatantra
RHT, 1, 14.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RHT, 2, 1.2 dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 10.2 tārasya tārakarmaṇi dattvā sūte tato gaganam //
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 3, 27.1 itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /
RHT, 4, 2.1 niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /
RHT, 4, 8.2 trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 14.1 mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
RHT, 4, 19.2 vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //
RHT, 4, 26.1 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 12, 11.1 saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /
RHT, 15, 2.1 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /
RHT, 15, 5.1 gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /
RHT, 15, 6.1 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /
RHT, 19, 27.2 trividhaṃ gaganamabhakṣyaṃ kācaḥ kiṭṭaṃ ca pattrarajaḥ //
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 75.2 bījena gaganasattve mākṣikakāntaprayuktena //
Rasamañjarī
RMañj, 3, 1.1 gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaprakāśasudhākara
RPSudh, 5, 2.1 krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /
RPSudh, 5, 3.1 kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /
RPSudh, 11, 2.1 rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam /
Rasaratnasamuccaya
RRS, 1, 42.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RRS, 9, 26.2 somānalam idaṃ proktaṃ jārayedgaganādikam //
RRS, 11, 15.2 saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
Rasaratnākara
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, Ras.kh., 2, 34.2 pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam //
RRĀ, Ras.kh., 2, 94.2 eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam //
RRĀ, Ras.kh., 3, 199.1 tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ /
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 20, 68.1 rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 107.2 harayonir antarā saṃjarati puṭairgaganagandhādi //
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 37.1 svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
RCint, 4, 38.2 dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
Rasendracūḍāmaṇi
RCūM, 5, 93.2 somānalam idaṃ proktaṃ jārayed gaganādikam //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
RCūM, 16, 41.1 dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
Rasendrasārasaṃgraha
RSS, 1, 139.0 abhrakaṃ girijābījam amalaṃ gaganāhvayam //
Rasārṇava
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 4, 15.2 mūṣāyantramidaṃ devi jārayedgaganādikam //
RArṇ, 6, 18.3 aumadaṇḍavimardena gaganaṃ dravati sphuṭam //
RArṇ, 6, 19.2 gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 7, 137.0 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 16.2 nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //
RArṇ, 11, 39.2 kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 12, 5.2 āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 6.3 yantre vidyādhare devi gaganaṃ tatra jārayet //
RArṇ, 12, 42.1 jīryate gaganaṃ devi nirmukhaṃ ca varānane /
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 62.1 baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 124.1 ākramya vāmapādena paśyedgaganamaṇḍalam /
RArṇ, 12, 197.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
RArṇ, 12, 352.2 trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //
RArṇ, 14, 43.1 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 2.2 ākāśe'bhrake gaganaṃ jalūkā matkuṇāsrapoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 37.0 tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
Skandapurāṇa
SkPur, 15, 26.1 namo gaganaliṅgāya tejoliṅgāya vai namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 26.0 tadanu ca krāntagaganāntarālaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
Tantrāloka
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 11.1 idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 30.2 gaganādyā mahāvidyā nirvāṇamokṣadāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 44.2 gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam //
ToḍalT, Saptamaḥ paṭalaḥ, 23.1 śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret /
Ānandakanda
ĀK, 1, 2, 210.2 saptadvīpe dharaṇyāṃ ca pātāle gagane divi //
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 122.1 piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
ĀK, 1, 23, 246.2 āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet //
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 275.1 jīryate gaganaṃ devi nirmukhe ca varānane /
ĀK, 1, 23, 276.1 drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 292.1 baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 1, 23, 424.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 633.2 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet //
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
ĀK, 1, 26, 90.1 somānalamidaṃ proktaṃ jārayedgaganādikam /
ĀK, 2, 1, 180.2 abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam //
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
Āryāsaptaśatī
Āsapt, 1, 52.2 nimnānurūpanīrā kalindakanyeva gaganatalam //
Āsapt, 2, 126.1 udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 343.1 prācīnācalamauler yathā śaśī gaganamadhyam adhivasati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 143.1 dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.3 visphuliṅgāstatastasya gaganaṃ parisarpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.3 varā ca tulyaṃ gaganaṃ karañjaṃ pṛthak pṛthak śāṇacatuṣṭayaṃ ca //
Abhinavacintāmaṇi
ACint, 2, 18.2 svarṇe sahasraṃ gagane śatekaṃ vajre guṇākoṭiś cānanta sūte //
Bhāvaprakāśa
BhPr, 6, 8, 113.2 visphuliṅgāstatastasya gagane parisarpitāḥ //
BhPr, 6, 8, 115.2 gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //
BhPr, 6, 8, 115.2 gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 1.2 tato daśānanaḥ sūryaṃ gagane dīptatejasam /
Haṃsadūta
Haṃsadūta, 1, 41.2 murārāteryatra sthagitagaganābhir vijayate patākābhiḥ saṃtarpitabhuvanam antaḥpuravaram //
Kokilasaṃdeśa
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 12.0 rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti //
MuA zu RHT, 3, 6.2, 11.3 kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam //
MuA zu RHT, 3, 6.2, 14.2 tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 4.1 kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 27.2, 1.0 gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 8.2, 4.0 punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 26.2, 1.0 grāsarahasyamāha gaganetyādi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 3.2, 3.0 punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 6, 2.0 kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 1.0 anyaccāha gaganetyādi //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 1.0 sāmānyenābhradrutividhānamāha gaganetyādi //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
Rasakāmadhenu
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 16.4 kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam /
RKDh, 1, 5, 16.8 tilaparṇīrasenaiva gaganaṃ tena bhāvayet /
RKDh, 1, 5, 74.2 mākṣikaṃ gaganaṃ hemaṃ tīkṣṇaṃ tāmraṃ ca mākṣikam //
RKDh, 1, 5, 76.2 mākṣikaṃ gaganaṃ hema tīkṣṇatāmraṃ ca mākṣikam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 26.2, 2.0 gaganādikam abhrādikam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 4.0 iti vidhinā gaganasattvādikaṃ jārayediti //
RRSṬīkā zu RRS, 11, 71.2, 10.1 kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam /
Rasārṇavakalpa
RAK, 1, 109.1 jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt /
RAK, 1, 124.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RAK, 1, 125.1 baddhapoṭalikaṃ tena gaganaṃ tatra jārayet /
RAK, 1, 125.2 same tu gagane jīrṇe baddhaṃ tiṣṭhati sūtakam //
RAK, 1, 127.1 dviguṇe gagane jīrṇe aṣṭalohāni saṃharet /
RAK, 1, 129.1 pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā /
RAK, 1, 369.1 gaganaṃ cāpi viṃśatī dravati /
RAK, 1, 475.2 evaṃ kṛte na sandeho nirmukho gaganaṃ graset //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 207.2 sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 52.2 dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 20, 15.1 tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 67.1 nārado gagane śīghramagamatpurasaṃmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 32.1 caranvai gaganād yena pātito dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 98, 10.2 āgato gaganādbhānurnarmadottararodhasi //
SkPur (Rkh), Revākhaṇḍa, 170, 19.1 śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 180, 37.2 puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 193, 43.2 pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 51.3 āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat /
Tarkasaṃgraha, 1, 51.4 atra gaganāravindam āśrayaḥ /
Yogaratnākara
YRā, Dh., 150.1 nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha /