Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 5.0 pradakṣiṇaṃ devayajanaṃ kavacinaḥ triḥ pariyanti //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 6, 2.0 namo bilmine ca kavacine ca //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 46.1 dakṣiṇataḥ saṃjānaprapāvadhāḥ kṣatriyā ratheṣu kavacinaḥ saṃnaddhā vidhyanti //
VārŚS, 3, 4, 1, 31.1 śataṃ talpyā rājaputrāḥ kavacino 'nivartayanto 'śvaṃ rakṣanti tridaśānuparikṣiṇaḥ kṛtvā //
Āpastambaśrautasūtra
ĀpŚS, 20, 5, 10.0 śataṃ kavacino rakṣanti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 41.0 ṭhañ kavacinaś ca //
Mahābhārata
MBh, 1, 96, 31.8 kavacī baddhanistriṃśastalabaddhaḥ pratāpavān /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 1, 212, 5.1 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān /
MBh, 1, 216, 16.1 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān /
MBh, 2, 71, 40.1 jvālāvarṇo devadatto dhanuṣmān kavacī śarī /
MBh, 3, 38, 11.1 dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ /
MBh, 3, 38, 16.1 kavacī satalatrāṇo baddhagodhāṅgulitravān /
MBh, 3, 38, 32.2 kas tvaṃ tāteha samprāpto dhanuṣmān kavacī śarī /
MBh, 3, 165, 23.1 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ /
MBh, 3, 290, 13.2 vīryeṇāpratimo loke kavacī kuṇḍalīti ca //
MBh, 3, 291, 17.3 kuṇḍalī kavacī śūro mahābāhur mahābalaḥ //
MBh, 4, 10, 6.1 śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā /
MBh, 5, 136, 8.1 karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī /
MBh, 5, 149, 20.1 dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ /
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 152, 8.2 tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ //
MBh, 5, 155, 18.1 tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī /
MBh, 7, 56, 35.2 yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka //
MBh, 7, 86, 49.2 kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ //
MBh, 7, 87, 63.1 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ /
MBh, 7, 102, 54.1 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī /
MBh, 7, 148, 38.1 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate /
MBh, 7, 159, 3.2 saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ /
MBh, 8, 4, 37.1 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ /
MBh, 8, 16, 25.1 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ /
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 13, 31, 31.1 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ /
Rāmāyaṇa
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Yu, 41, 26.1 rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ /
Rām, Yu, 45, 23.1 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ /
Rām, Yu, 72, 23.1 saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk /
Rām, Yu, 74, 8.2 indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata //
Rām, Yu, 78, 35.2 kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ //
Agnipurāṇa
AgniPur, 18, 14.1 sa dhanvī kavacī jātastejasā nirdahanniva /
Harivaṃśa
HV, 2, 22.1 sa dhanvī kavacī jātas tejasā nirdahann iva /
HV, 26, 10.1 nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe /
Liṅgapurāṇa
LiPur, 1, 68, 30.2 nihatya rukmakavaco vīrān kavacino raṇe //
LiPur, 1, 98, 150.1 śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī /
LiPur, 1, 98, 150.2 mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ //
Matsyapurāṇa
MPur, 47, 154.2 dṛḍhadhanvine kavacine rathine ca varūthine //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 34.1 śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 19.1 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 16.0 śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti //