Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 86.1 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā /
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 50, 16.4 gaṅgā devī mānayāmāsa yo vai //
MBh, 1, 55, 10.2 toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat //
MBh, 1, 57, 57.48 adrikā matsyarūpābhūd gaṅgāyamunasaṃgame /
MBh, 1, 57, 76.1 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ /
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 64, 24.2 naranārāyaṇasthānaṃ gaṅgayevopaśobhitam /
MBh, 1, 68, 11.28 pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame /
MBh, 1, 68, 13.70 tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam /
MBh, 1, 82, 5.2 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava /
MBh, 1, 89, 16.6 triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ /
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 91, 4.1 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 91, 17.1 gaṅgovāca /
MBh, 1, 91, 19.1 gaṅgovāca /
MBh, 1, 91, 22.2 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha /
MBh, 1, 92, 1.3 niṣasāda samā bahvīr gaṅgātīragato japan //
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 92, 25.3 gaṅgām anucacāraikaḥ siddhacāraṇasevitām //
MBh, 1, 92, 27.3 snātamātrām adhovastrāṃ gaṅgātīraruhe vane /
MBh, 1, 92, 29.3 gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī /
MBh, 1, 92, 32.7 abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa /
MBh, 1, 92, 39.1 divyarūpā hi sā devī gaṅgā tripathagā nadī /
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 92, 49.1 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā /
MBh, 1, 92, 55.2 matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam /
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 93, 2.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 94, 21.1 sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm /
MBh, 1, 94, 24.2 kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam //
MBh, 1, 94, 25.1 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike /
MBh, 1, 94, 28.2 śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha /
MBh, 1, 94, 28.3 śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt //
MBh, 1, 94, 29.1 darśayāmāsa taṃ gaṅgā bibhratī rūpam uttamam /
MBh, 1, 94, 31.1 gaṅgovāca /
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 18.2 kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan //
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 119, 26.5 taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe //
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 34.2 pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 121, 2.20 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm //
MBh, 1, 123, 6.10 śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ /
MBh, 1, 123, 68.2 jagāma gaṅgām abhito majjituṃ bharatarṣabha //
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 134, 18.25 sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau /
MBh, 1, 136, 18.6 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ //
MBh, 1, 136, 19.26 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 136, 19.31 tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ /
MBh, 1, 136, 19.34 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ //
MBh, 1, 137, 14.5 dhṛtarāṣṭraḥ saputraśca gaṅgām abhimukhā yayuḥ /
MBh, 1, 137, 14.9 achattrāścāntarā rājan gaṅgām abhimukhā yayuḥ //
MBh, 1, 137, 17.2 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ /
MBh, 1, 138, 4.2 uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm /
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 155, 5.1 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman /
MBh, 1, 158, 2.3 abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati /
MBh, 1, 158, 2.6 āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ //
MBh, 1, 158, 4.1 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ /
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 158, 17.2 gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate /
MBh, 1, 158, 17.3 gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm /
MBh, 1, 158, 18.2 deveṣu gaṅgā gandharva prāpnotyalakanandatām /
MBh, 1, 158, 19.2 gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt //
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 188, 22.139 jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 206, 11.2 abhiṣekāya kaunteyo gaṅgām avatatāra ha //
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 2, 3, 9.2 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 39, 11.2 lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //
MBh, 3, 13, 74.2 baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat //
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 82, 31.1 gaṅgāsaṃgamayoścaiva snāti yaḥ saṃgame naraḥ /
MBh, 3, 82, 34.1 gaṅgāyāśca naraśreṣṭha sarasvatyāśca saṃgame /
MBh, 3, 82, 70.2 gomatīgaṅgayoś caiva saṃgame lokaviśrute /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 5.1 gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata /
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 83, 70.2 yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī //
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 83, 80.2 snāta eva tadāpnoti gaṅgāyamunasaṃgame //
MBh, 3, 83, 82.2 daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana //
MBh, 3, 83, 83.1 yatra gaṅgā mahārāja sa deśas tat tapovanam /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 85, 10.1 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ /
MBh, 3, 85, 13.2 gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam //
MBh, 3, 88, 18.1 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 91, 10.2 gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn /
MBh, 3, 93, 6.1 gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ /
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 107, 4.1 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ /
MBh, 3, 107, 14.2 darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam //
MBh, 3, 107, 15.1 gaṅgovāca /
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 107, 25.2 agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa /
MBh, 3, 108, 5.2 prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat //
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 108, 17.1 duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat /
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 114, 2.1 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa /
MBh, 3, 115, 17.1 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 135, 7.2 tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa //
MBh, 3, 135, 32.2 vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan //
MBh, 3, 135, 36.2 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati /
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
MBh, 3, 140, 13.2 gaṅgā ca yamunā caiva parvataś ca dadhātu te //
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 185, 18.3 gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase //
MBh, 3, 185, 19.2 nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ //
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 207, 4.2 yathā rudrācca sambhūto gaṅgāyāṃ kṛttikāsu ca //
MBh, 3, 212, 21.2 gaṅgā ca śatakumbhā ca sarayūr gaṇḍasāhvayā //
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 3, 292, 26.1 gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm /
MBh, 5, 19, 30.1 ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata /
MBh, 5, 50, 35.1 gaṅgāvega ivānūpāṃstīrajān vividhān drumān /
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 5, 118, 1.3 upagamyāśramapadaṃ gaṅgāyamunasaṃgame //
MBh, 5, 119, 12.2 sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ //
MBh, 5, 133, 16.2 dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram //
MBh, 5, 137, 11.2 sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage //
MBh, 5, 142, 27.2 gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam //
MBh, 5, 149, 49.2 gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī //
MBh, 5, 155, 13.2 vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā //
MBh, 5, 163, 10.2 gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm //
MBh, 5, 179, 30.2 tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat /
MBh, 5, 197, 10.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 7, 27.1 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā /
MBh, 6, 7, 41.3 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 6, 7, 45.2 jambūnadī ca sītā ca gaṅgā sindhuśca saptamī //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 10, 13.1 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm /
MBh, 6, 10, 35.1 sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa /
MBh, 6, 12, 29.2 nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ //
MBh, 6, 18, 18.2 adṛśyanta mahārāja gaṅgeva yamunāntare //
MBh, 6, 19, 17.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 79, 5.1 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 29, 29.2 dvaidhībhūtā mahārāja gaṅgevāsādya parvatam //
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 8, 30, 10.1 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ /
MBh, 8, 31, 68.2 te sene samasajjetāṃ gaṅgāyamunavad bhṛśam //
MBh, 8, 43, 64.2 pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ //
MBh, 9, 17, 10.1 purovātena gaṅgeva kṣobhyamānā mahānadī /
MBh, 9, 36, 47.2 śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ //
MBh, 9, 43, 8.1 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ /
MBh, 9, 43, 9.1 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe /
MBh, 9, 43, 14.1 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani /
MBh, 9, 43, 20.1 anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā /
MBh, 9, 43, 34.2 yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca //
MBh, 9, 43, 39.3 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ //
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 11, 26, 44.2 dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat //
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 11, 27, 4.2 sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca //
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 11, 27, 24.2 kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ //
MBh, 12, 29, 41.2 sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa //
MBh, 12, 29, 61.2 gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā //
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 29, 111.1 yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha /
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 49, 72.2 aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ //
MBh, 12, 110, 8.2 sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ //
MBh, 12, 114, 7.1 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat /
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 221, 6.2 dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca //
MBh, 12, 250, 22.1 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam /
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 311, 12.1 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara /
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
MBh, 12, 341, 1.3 gaṅgāyā dakṣiṇe tīre kaścid vipraḥ samāhitaḥ //
MBh, 13, 4, 3.2 duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ //
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 13, 4, 17.1 adūre kanyakubjasya gaṅgāyāstīram uttamam /
MBh, 13, 26, 14.1 yatra bhāgīrathī gaṅgā bhajate diśam uttarām /
MBh, 13, 26, 34.1 gaṅgāyamunayostīrthe tathā kālaṃjare girau /
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
MBh, 13, 27, 26.2 gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet //
MBh, 13, 27, 29.2 paścād gaṅgāṃ niṣevante te 'pi yāntyuttamāṃ gatim //
MBh, 13, 27, 31.1 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 33.2 tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 34.2 kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat //
MBh, 13, 27, 35.2 tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ //
MBh, 13, 27, 36.2 tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 27, 39.2 māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau //
MBh, 13, 27, 40.2 tiṣṭhed yatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate //
MBh, 13, 27, 41.2 tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
MBh, 13, 27, 42.2 gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ //
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 27, 44.2 teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca //
MBh, 13, 27, 45.2 patato narake gaṅgā saṃśritān pretya tārayet //
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 27, 48.2 sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām //
MBh, 13, 27, 49.2 śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ //
MBh, 13, 27, 50.2 snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate //
MBh, 13, 27, 51.2 tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha //
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 57.2 paspardha gaṅgā gandharvān pulinaiśca śiloccayān //
MBh, 13, 27, 58.2 gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ //
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 61.2 pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca //
MBh, 13, 27, 62.2 gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ //
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 27, 65.2 prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt //
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 27, 69.2 cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet //
MBh, 13, 27, 70.2 ā dehapatanād gaṅgām upāste yaḥ pumān iha //
MBh, 13, 27, 73.2 deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā //
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 75.2 tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām //
MBh, 13, 27, 76.2 gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 27, 78.2 gaṅgā vigāhyā satatam etat kāryatamaṃ satām //
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 27, 82.1 andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā /
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 27, 89.2 divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā //
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 27, 102.2 gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām //
MBh, 13, 27, 103.2 gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām //
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 31, 11.2 gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ //
MBh, 13, 31, 18.1 gaṅgāyā uttare kūle vaprānte rājasattama /
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
MBh, 13, 43, 17.2 mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
MBh, 13, 50, 7.1 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam /
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 13, 50, 14.2 gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ //
MBh, 13, 53, 55.1 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham /
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 67, 3.2 gaṅgāyamunayor madhye yāmunasya girer adhaḥ //
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 84, 54.1 tejasā tasya garbhasya gaṅgā vihvalacetanā /
MBh, 13, 84, 55.2 gaṅgāyām asuraḥ kaścid bhairavaṃ nādam utsṛjat //
MBh, 13, 84, 56.2 vitrastodbhrāntanayanā gaṅgā viplutalocanā /
MBh, 13, 84, 66.2 darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha /
MBh, 13, 84, 68.1 gaṅgovāca /
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 13, 106, 26.1 dīrghakālaṃ himavati gaṅgāyāśca durutsahām /
MBh, 13, 106, 37.1 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe /
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 19.2 strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ //
MBh, 13, 134, 22.3 tato devanadī gaṅgā niyuktā pratipūjya tām //
MBh, 13, 134, 24.2 sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 44, 13.1 tathā tripathagā gaṅgā nadīnām agrajā smṛtā /
MBh, 14, 82, 11.2 vasubhir vasudhāpāla gaṅgayā ca mahāmate //
MBh, 14, 82, 12.2 gaṅgāyāstīram āgamya hate śāṃtanave nṛpe //
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
MBh, 15, 25, 6.2 gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat //
MBh, 15, 39, 19.3 mahatā siṃhanādena gaṅgām abhimukho yayau //
MBh, 15, 39, 21.1 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ /
MBh, 15, 45, 5.3 paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa //
MBh, 15, 45, 6.2 vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ /
MBh, 15, 45, 18.1 tataḥ kadācid gaṅgāyāḥ kacche sa nṛpasattamaḥ /
MBh, 15, 45, 18.2 gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat //
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
MBh, 15, 47, 11.2 gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ //
MBh, 17, 1, 25.2 viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā //
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /