Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 50.1 sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam /
BKŚS, 3, 124.2 vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya //
BKŚS, 5, 22.1 śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī /
BKŚS, 17, 83.2 śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva //
BKŚS, 18, 231.1 gaṅgaughasyeva patatas tuṣāragirigahvare /
BKŚS, 18, 232.2 gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama //
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 369.2 apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ //
BKŚS, 20, 377.2 tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti //
BKŚS, 20, 378.2 mūṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat //
BKŚS, 20, 381.2 dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
BKŚS, 21, 21.2 gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ //
BKŚS, 21, 94.2 gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā //