Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 393.1 tasmin avasare gaṅgā nivṛttā brahmalokataḥ /
BhāMañj, 1, 398.2 iti gaṅgāvacaḥ śrutvā prahṛṣṭā vasavo 'vadan //
BhāMañj, 1, 401.1 tattīrthasalilātsākṣādgaṅgā kāntitaraṅgitā /
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 409.1 caransa gaṅgāpuline 'rasat saṃmadasāgare /
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 647.1 tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ /
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
BhāMañj, 1, 756.2 bhīmo gaṅgāṃ samuttīrya viveśa viṣamaṃ vanam //
BhāMañj, 1, 884.2 yātā gaṅgātaṭe prāpustīrthaṃ somaśravāyanam //
BhāMañj, 1, 888.2 tvaṅgadvihaṅgavācālā muhurgaṅgāṃ vyaloḍayan //
BhāMañj, 1, 894.2 gandharvarājo gaṅgāyāḥ kūle vanamidaṃ mama //
BhāMañj, 1, 896.1 trailokyagāminī gaṅgā samastajanapāvanī /
BhāMañj, 13, 1153.2 vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1424.1 gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate /
BhāMañj, 13, 1428.1 gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ /
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
BhāMañj, 19, 301.2 pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ //