Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
Buddhacarita
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
Mahābhārata
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 167.1 khaṭvāṅgādikam ādāya kāpālikaparicchadam /
BKŚS, 22, 192.1 tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā /
Liṅgapurāṇa
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
Abhidhānacintāmaṇi
AbhCint, 2, 113.2 pinākaśūlakhaṭvāṅgagaṅgāhīndukapālabhṛt //
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 20.2 kapālakhaṭvāṅgadharaṃ vīro nainamabādhata //
Garuḍapurāṇa
GarPur, 1, 23, 55.2 abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ //
Skandapurāṇa
SkPur, 14, 9.1 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
Ānandakanda
ĀK, 1, 2, 48.1 śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 28, 87.1 jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta /
SkPur (Rkh), Revākhaṇḍa, 48, 79.2 jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te //