Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasamañjarī
Rasaratnākara
Skandapurāṇa
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 2, 66, 14.1 nakulaḥ khaḍgam ādāya carma cāpyaṣṭacandrakam /
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 59, 16.2 āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam //
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 263, 5.2 khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ //
MBh, 3, 273, 27.2 khaḍgam ādāya duṣṭātmā javenābhipapāta ha //
MBh, 5, 176, 17.1 dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 78, 28.2 khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram /
MBh, 6, 78, 33.1 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ /
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 86, 36.1 nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram /
MBh, 6, 114, 64.2 khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā //
MBh, 7, 13, 50.3 udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram //
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 66.1 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ /
MBh, 7, 13, 70.1 tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ /
MBh, 7, 47, 37.1 tasya droṇo 'chinanmuṣṭau khaḍgaṃ maṇimayatsarum /
MBh, 7, 64, 39.2 kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati //
MBh, 7, 72, 28.2 droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 91, 40.1 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ /
MBh, 7, 91, 40.3 tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha //
MBh, 7, 114, 50.2 khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā /
MBh, 7, 117, 53.1 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe /
MBh, 7, 117, 62.2 sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat //
MBh, 7, 118, 31.3 khaḍgam ādāya cicchitsuḥ śirastasya mahātmanaḥ //
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 134, 1.3 khaḍgam udyamya vegena drauṇir abhyapatad drutam //
MBh, 7, 142, 6.1 virathaḥ sahadevastu khaḍgaṃ carma samādade /
MBh, 7, 142, 40.3 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat //
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 135.2 vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat //
MBh, 7, 164, 145.1 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ /
MBh, 7, 164, 148.1 parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan /
MBh, 7, 164, 149.2 khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 8, 5, 61.3 nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya //
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 86.2 patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa /
MBh, 8, 18, 27.1 sa chinnadhanvā samare khaḍgam udyamya nānadan /
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 34.2 avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā //
MBh, 8, 19, 41.2 aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale /
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 42, 35.2 khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat //
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 9, 9, 16.1 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 27, 34.2 pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot //
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 7, 64.2 āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam //
MBh, 10, 8, 49.2 khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam /
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
Rāmāyaṇa
Rām, Bā, 1, 34.2 khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau //
Rām, Bā, 40, 5.2 dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ //
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Ār, 11, 33.1 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 49, 36.2 pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat //
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 58, 34.1 tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ /
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 80, 34.2 saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī //
Rām, Yu, 84, 21.1 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ /
Rām, Yu, 85, 22.1 ājahāra tadā khaḍgam adūraparivartinam /
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 85, 26.2 mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ //
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Utt, 66, 9.1 dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Agnipurāṇa
AgniPur, 7, 2.2 dhanuḥkhaḍgaṃ ca samprāpya daṇḍakāraṇyamāgataḥ //
AgniPur, 250, 7.2 kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam //
Bodhicaryāvatāra
BoCA, 7, 68.1 tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyāt sabhayas tvaram /
BoCA, 7, 68.2 smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran //
Liṅgapurāṇa
LiPur, 1, 84, 61.1 yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu /
LiPur, 1, 102, 33.1 yamo'pi daṇḍaṃ khaḍgaṃ ca nirṛtirmunipuṅgavāḥ /
LiPur, 2, 23, 10.1 śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 86.1 suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
LiPur, 2, 50, 20.2 bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt //
Matsyapurāṇa
MPur, 138, 45.2 dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram //
MPur, 150, 122.2 khaḍgaṃ jagrāha vegena śaradambaranirmalam //
MPur, 153, 208.1 tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam /
Viṣṇupurāṇa
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 28.2 niśātam ādade khaḍgaṃ kalaye 'dharmahetave //
Bhāratamañjarī
BhāMañj, 7, 22.1 tatkopāt khaḍgamādāya jayadrathamupāgatam /
BhāMañj, 7, 205.1 sa dīptaṃ khaḍgamādāya carma cānekatārakam /
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 8, 146.2 ātmānaṃ vā vratabhraṃśabhayātkhaḍgaṃ nirīkṣase //
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 11, 36.2 gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ //
BhāMañj, 11, 37.1 ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite /
BhāMañj, 13, 677.1 taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt /
Garuḍapurāṇa
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 13, 7.2 candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā //
GarPur, 1, 28, 12.2 khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet //
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 133, 15.2 pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
Hitopadeśa
Hitop, 2, 97.1 niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Kathāsaritsāgara
KSS, 2, 2, 45.1 mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
KSS, 2, 2, 48.1 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 73.1 udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
KSS, 2, 2, 132.1 tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
KSS, 2, 2, 150.1 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
KSS, 2, 2, 193.2 sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam //
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
Kālikāpurāṇa
KālPur, 54, 42.1 siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet /
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
KālPur, 55, 17.2 pūjayitvā tataḥ khaḍgam oṃ āṃ hrīṃ phaḍitimantrakaiḥ //
KālPur, 55, 18.1 gṛhītvā vimalaṃ khaḍgaṃ chedayed balimuttamam /
Rasamañjarī
RMañj, 5, 60.1 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /
Rasaratnākara
RRĀ, Ras.kh., 8, 50.1 vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
Skandapurāṇa
SkPur, 4, 9.2 dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
Ānandakanda
ĀK, 1, 12, 60.1 vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet /
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 21, 46.2 paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ //
ĀK, 2, 5, 59.2 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare //
Dhanurveda
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 43.1 nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ /
Haribhaktivilāsa
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 4, 298.2 khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //