Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 2, 14, 50.1 bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt //
Lalitavistara
LalVis, 11, 4.1 atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat //
Mahābhārata
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 12, 305, 9.3 khaṇḍābhāsaṃ dakṣiṇataste 'pi saṃvatsarāyuṣaḥ //
Amarakośa
AKośa, 2, 630.1 matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 49.2 matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ //
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva vā /
AHS, Nidānasthāna, 7, 35.2 śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ //
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 78.1 khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam /
BKŚS, 18, 162.1 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā /
BKŚS, 18, 422.2 sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam //
BKŚS, 18, 454.2 khaṇḍataṇḍulasindūralavaṇasnehanair api //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
Divyāvadāna
Divyāv, 7, 187.0 tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kir, 17, 51.1 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa /
Kumārasaṃbhava
KumSaṃ, 7, 48.2 adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī //
Kāmasūtra
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
Liṅgapurāṇa
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 1, 96, 9.1 ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatāyutaḥ /
LiPur, 2, 11, 27.2 draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 154, 270.3 tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya //
Suśrutasaṃhitā
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 164.1 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Śatakatraya
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
Bhāratamañjarī
BhāMañj, 9, 10.2 visrastarājahaṃsaughe khaḍgakhaṇḍotpalākule //
Garuḍapurāṇa
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
Hitopadeśa
Hitop, 2, 31.4 tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 58.1 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
KSS, 1, 4, 61.1 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
Narmamālā
KṣNarm, 1, 75.1 tadgehinī śīrṇavastrakhaṇḍāvṛtakaṭītaṭā /
KṣNarm, 1, 98.2 khaṇḍasphuṭitanāsāgravāridhānīmahādhane //
KṣNarm, 1, 100.1 dagdhakambalikākhaṇḍakṛtamuṇḍāvaguṇṭhanaḥ /
KṣNarm, 2, 22.1 bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ /
Rasamañjarī
RMañj, 9, 14.2 nikhātā maithunasthāne puṃsattvakhaṇḍakāriṇī //
Rasaprakāśasudhākara
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
Rasaratnasamuccaya
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
Rasaratnākara
RRĀ, R.kh., 1, 6.2 sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām //
Rasendracintāmaṇi
RCint, 3, 155.1 drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 176.1 samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
RCint, 3, 180.1 khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
Rasendracūḍāmaṇi
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 16, 57.1 sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /
Rasārṇava
RArṇ, 1, 30.2 khaṇḍajñānena deveśi rañjitaṃ sacarācaram //
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 20.1, 3.0 ādyaśabdena kṣīrakhaṇḍāderdravarūpasya grahaṇam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Ānandakanda
ĀK, 1, 15, 450.2 varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 74.2, 7.0 matsyaṇḍikā khaṇḍasaṃhatiḥ //
Śukasaptati
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 94.1 mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
RKDh, 1, 5, 50.1 khaṇḍākāraṃ tādṛśaṃ ṭaṃkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.1 jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 46, 2.1 udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 56, 60.2 sarastato dadarśātha padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 10.1 kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ /