Occurrences

Bhāratamañjarī
Hitopadeśa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Kauśikasūtradārilabhāṣya
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Bhāratamañjarī
BhāMañj, 8, 84.2 pracchannastarukhaṇḍena homadhenordvijanmanaḥ //
Hitopadeśa
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Rasamañjarī
RMañj, 6, 50.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RMañj, 6, 61.1 guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /
Rasaprakāśasudhākara
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
Rasaratnasamuccaya
RRS, 12, 29.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
Rasendrasārasaṃgraha
RSS, 1, 78.2 pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 49.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.3 dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 79.2 khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam //
Yogaratnākara
YRā, Dh., 247.2 dviguñjaṃ parṇakhaṇḍena puṣṭim agniṃ ca vardhayet //
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /