Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 135, 1.2 vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit /
MBh, 1, 135, 2.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 135, 21.2 anyatra vidurāmātyāt tasmāt khanakasattamāt //
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //