Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 2, 142.2, 2.0 rasako jasadopādānakhanijamṛttikā //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 5.0 khanijo'yaṃ dvividhaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 9.2, 1.0 prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 42.2, 1.0 tāmrasya khanidvayaṃ vartate //
RRSṬīkā zu RRS, 5, 42.2, 2.0 tatraikakhanisthaṃ nepālam iti khyātam //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //