Occurrences

Arthaśāstra
Amarakośa
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 1, 10, 15.1 sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet //
ArthaŚ, 2, 6, 1.1 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta //
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 11, 38.1 khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 12, 36.1 khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet /
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
Amarakośa
AKośa, 2, 48.1 khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ /
Bhāratamañjarī
BhāMañj, 13, 270.2 suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva //
Garuḍapurāṇa
GarPur, 1, 59, 19.2 gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam //
Rasaprakāśasudhākara
RPSudh, 4, 59.1 khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /
RPSudh, 6, 11.1 saurāṣṭradeśe saṃjātā khanijā tuvarī matā /
Rasaratnasamuccaya
RRS, 2, 3.1 rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
RRS, 5, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 21.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
RRS, 5, 42.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
Rasaratnākara
RRĀ, V.kh., 19, 14.3 bhavanti puṣparāgāste yathā khanyutthitāni ca //
Rasendracūḍāmaṇi
RCūM, 10, 3.1 rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /
RCūM, 10, 108.1 sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /
RCūM, 11, 49.1 saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
RCūM, 14, 40.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
Ānandakanda
ĀK, 2, 2, 4.0 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam //
ĀK, 2, 2, 9.1 girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam /
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 4, 3.1 nepālād anyakhanyutthaṃ mlecchamityabhidhīyate /
ĀK, 2, 8, 53.2 ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 8.1 khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 2, 142.2, 2.0 rasako jasadopādānakhanijamṛttikā //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 5.0 khanijo'yaṃ dvividhaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 9.2, 1.0 prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 42.2, 1.0 tāmrasya khanidvayaṃ vartate //
RRSṬīkā zu RRS, 5, 42.2, 2.0 tatraikakhanisthaṃ nepālam iti khyātam //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //