Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Utt., 21, 31.2 śākapattrakharā suptā sphuṭitā vātadūṣitā //
Divyāvadāna
Divyāv, 1, 444.0 tatrāsmābhiḥ kathaṃ pratipattavyam kharā bhūmī gokaṇṭakā dhānāḥ //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Liṅgapurāṇa
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
Suśrutasaṃhitā
Su, Sū., 46, 412.1 gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Utt., 3, 12.2 piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā //
Su, Utt., 17, 82.1 śalākā karkaśā śūlaṃ kharā doṣapariplutim /
Garuḍapurāṇa
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
Rasaratnasamuccaya
RRS, 5, 196.1 pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /
Rasendracūḍāmaṇi
RCūM, 14, 163.1 pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /
Ānandakanda
ĀK, 2, 7, 5.2 pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā //