Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Rasahṛdayatantra
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
Rasaprakāśasudhākara
RPSudh, 2, 73.2 tatastadgolakaṃ kṛtvā kharparopari vinyaset //
Rasaratnasamuccaya
RRS, 2, 80.2 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
Rasaratnākara
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 10, 13.1 kharparasthe drute nāge brahmabījadalāni hi /
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 29.1 lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /
Rasendracūḍāmaṇi
RCūM, 10, 135.1 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /
Rasādhyāya
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
Rasārṇava
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 9, 26.2, 8.2 chidre ca dorakaṃ baddhvā amlaiḥ kharparapūraṇam //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
Rasasaṃketakalikā
RSK, 2, 52.1 lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /
Yogaratnākara
YRā, Dh., 98.2 śuklatāṃ yāti tadbhasma tīvrakharparavahninā //