Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Rasahṛdayatantra
RHT, 6, 17.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
Rasaprakāśasudhākara
RPSudh, 10, 37.1 kharparaṃ sthāpayettatra madhyagartopari dṛḍham /
Rasaratnasamuccaya
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 2, 151.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RRS, 9, 31.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RRS, 9, 31.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
Rasaratnākara
RRĀ, V.kh., 6, 40.2 tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //
Rasendracintāmaṇi
RCint, 3, 73.3 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
Rasendracūḍāmaṇi
RCūM, 5, 31.1 kharparaṃ pṛthukaṃ samyak prasare tasya madhyame /
RCūM, 10, 119.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
Rasendrasārasaṃgraha
RSS, 1, 196.1 kharparaṃ pāradenaiva vālukāyantragaṃ pacet /
Rasārṇava
RArṇ, 4, 28.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RArṇ, 4, 28.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 110.2 tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam //
Ānandakanda
ĀK, 1, 26, 107.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
ĀK, 1, 26, 107.2 aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.3 tadantaḥ kharparaṃ dadyāt suvistīrṇaṃ dṛḍhaṃ navam //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
Rasakāmadhenu
RKDh, 1, 1, 16.2 kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //
RKDh, 1, 1, 65.4 uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /
RKDh, 1, 1, 77.2 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
RKDh, 1, 1, 77.3 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RKDh, 1, 1, 104.3 tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //
RKDh, 1, 1, 107.2 upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //
RKDh, 1, 1, 112.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //