Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 5, 30, 3.2 evā sphātiṃ ni tanomi mayāreṣu khaleṣu ca //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 11, 3, 9.1 khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 14.0 khala uttaravediḥ //
Ṛgveda
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
Arthaśāstra
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 50.0 khalagorathāt //
Aṣṭādhyāyī, 5, 1, 7.0 khalayavamāṣatilavṛṣabrahmaṇaś ca //
Mahābhārata
MBh, 8, 30, 25.2 khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ //
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
Manusmṛti
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
Amarakośa
AKośa, 2, 601.2 puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 4.2 upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ //
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
Bhallaṭaśataka
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
Bodhicaryāvatāra
BoCA, 6, 49.2 kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 15, 96.1 atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ /
BKŚS, 20, 203.1 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān /
BKŚS, 21, 86.2 hā daivaṃ khalam ityādi lapan nīcair vinirgataḥ //
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
BKŚS, 22, 294.2 suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti //
BKŚS, 23, 44.1 cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ /
BKŚS, 24, 6.2 śoṣitā tuhineneti dhik tasya khalatām iti //
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Kāmasūtra
KāSū, 2, 9, 32.2 veśyāḥ khaleṣu rajyante dāsahastipakādiṣu //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 17.1 tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam //
KāSū, 2, 10, 28.1 vidvadbhiḥ pūjitām enāṃ khalair api supūjitām /
Kāvyādarśa
KāvĀ, 1, 59.1 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
Matsyapurāṇa
MPur, 148, 67.2 saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ //
Suśrutasaṃhitā
Su, Utt., 42, 55.1 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ /
Tantrākhyāyikā
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 282.1 kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 8, 23.1 yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 3, 32, 39.1 naitat khalāyopadiśen nāvinītāya karhicit /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 13, 42.1 taṃ vicakṣya khalaṃ putraṃ śāsanairvividhairnṛpaḥ /
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 10, 4, 7.3 yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ //
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
BhāgPur, 11, 21, 30.2 yajante devatā yajñaiḥ pitṛbhūtapatīn khalāḥ //
Bhāratamañjarī
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 152.2 apraśastānkhalānkastānghūkāniva visarjayet //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
Garuḍapurāṇa
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 112, 14.2 khalasyāheśca vadanamapakārāya kevalam //
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 113, 3.2 bandhastho 'pi tiṣṭhecca na tu rājye khalaiḥ saha //
GarPur, 1, 115, 25.1 abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
GarPur, 1, 115, 39.2 veśyārāgaḥ khale prītiḥ ṣaḍete budbudopamāḥ //
Gītagovinda
GītGov, 7, 50.1 ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare /
Hitopadeśa
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 139.2 vardhanaṃ vā sammānaṃ khalānāṃ prītaye kutaḥ /
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 22.7 khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu /
Hitop, 4, 60.11 matir dolāyate satyaṃ satām api khaloktibhiḥ /
Kathāsaritsāgara
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 1, 211.2 badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā //
Narmamālā
KṣNarm, 1, 73.2 yācitānītasaṃśuṣkapādatravyathitaḥ khalaḥ //
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
KṣNarm, 2, 94.2 tāsāṃ madhyān mṛtāḥ pañca pañca śeṣāḥ sthitāḥ khale //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 5.0 adātā khale rāśimūlam upāgatebhyo 'pradātā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 2.0 chedanabhedanahananair yāvanti pāpāni niṣpadyante teṣāṃ sarveṣāṃ khale dhānyadānaṃ pratīkāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.3 punanti khalayajñena karṣakā nātra saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 5.1 khalayajñākaraṇe pratyavāyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.1 khalayajñasya nityatvaṃ śaivapurāṇe darśitam /
Rasaprakāśasudhākara
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
Rasaratnasamuccaya
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
Rasādhyāya
RAdhy, 1, 244.1 śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rājanighaṇṭu
RājNigh, Kar., 18.1 kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā /
RājNigh, Śālyādivarga, 115.0 tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.3 yavāgūḥ sūpaśāke ca yūṣaḥ kāmbalikaḥ khalaḥ //
Āryāsaptaśatī
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Āsapt, 2, 193.1 khalasakhyaṃ prāṅ madhuraṃ vayo 'ntarāle nidāghadinam ante /
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 459.1 yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daivayogena /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //
Āsapt, 2, 535.2 taj jālasya khalasya ca nijāṅkasuptapraṇāśāya //
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Śukasaptati
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 12, 39.2 sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ //
Haribhaktivilāsa
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
Kokilasaṃdeśa
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
Mugdhāvabodhinī
MuA zu RHT, 10, 1.3, 1.1 dattavānsatataṃ saukhyaṃ śuddhebhyaśca khalaṃ tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.1 karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
ParDhSmṛti, 12, 25.1 khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //