Occurrences

Atharvaveda (Śaunaka)
Āśvālāyanaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 9.1 khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 14.0 khala uttaravediḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
Bhallaṭaśataka
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 15, 96.1 atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ /
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
Kāvyādarśa
KāvĀ, 1, 59.1 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
Matsyapurāṇa
MPur, 148, 67.2 saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ //
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 4, 7.3 yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ //
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
Bhāratamañjarī
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
Hitopadeśa
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 22.7 khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu /
Kathāsaritsāgara
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
Narmamālā
KṣNarm, 1, 73.2 yācitānītasaṃśuṣkapādatravyathitaḥ khalaḥ //
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rājanighaṇṭu
RājNigh, Kar., 18.1 kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā /
RājNigh, Śālyādivarga, 115.0 tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.3 yavāgūḥ sūpaśāke ca yūṣaḥ kāmbalikaḥ khalaḥ //
Āryāsaptaśatī
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Śukasaptati
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 12, 39.2 sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ //