Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 25, 13.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
ĀK, 1, 25, 26.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 1, 25, 46.1 pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /
ĀK, 1, 25, 46.2 puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //
ĀK, 1, 25, 63.1 śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /
ĀK, 1, 25, 66.1 aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 24.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
ĀK, 1, 26, 27.1 pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
ĀK, 1, 26, 29.1 pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /
ĀK, 1, 26, 57.1 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
ĀK, 1, 26, 58.1 vahnimṛtsā bhavedghoravahnitāpasahā khalu /
ĀK, 1, 26, 62.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
ĀK, 1, 26, 156.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
ĀK, 1, 26, 205.2 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //
ĀK, 1, 26, 215.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //
ĀK, 1, 26, 234.1 adhastādupariṣṭācca kovikā chādyate khalu /
ĀK, 2, 2, 5.2 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu //
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //