Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Garuḍapurāṇa
Rasamañjarī
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
Lalitavistara
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
Mahābhārata
MBh, 2, 4, 5.4 māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa /
Garuḍapurāṇa
GarPur, 1, 109, 11.2 itareḥ khādyapānena mānadānena paṇḍitāḥ //
Rasamañjarī
RMañj, 6, 202.1 gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /
Rājanighaṇṭu
RājNigh, Rogādivarga, 72.1 bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //