Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //