Occurrences

Baudhāyanaśrautasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Śukasaptati

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 22.0 godhāyāṃ me khedaḥ //
Avadānaśataka
AvŚat, 4, 2.3 tato 'sya mahān kheda utpannaḥ /
Buddhacarita
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
Carakasaṃhitā
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Mahābhārata
MBh, 1, 170, 16.1 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat /
MBh, 8, 28, 6.2 śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha //
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
Rāmāyaṇa
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Rām, Ki, 51, 2.1 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt /
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Yu, 93, 18.2 dainyaṃ harṣaśca khedaśca rathinaśca balābalam //
Saundarānanda
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 107.2 na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate //
BKŚS, 21, 37.1 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ /
Kirātārjunīya
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 7.1 pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 212.1 śokaḥ śukśocanaṃ khedaḥ krodho manyuḥ krudhā ruṣā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 2.1 kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate /
Bhāratamañjarī
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
Kathāsaritsāgara
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 4, 2, 210.2 sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata //
KSS, 4, 3, 43.2 avāptārthaḥ sukhī tatra gatakhedo nivatsyasi //
Nibandhasaṃgraha
Śukasaptati
Śusa, 23, 31.2 gatena jāyate khedo darpaś caivāgatena ca //