Occurrences

Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājamārtaṇḍa
Skandapurāṇa
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 52.0 asyativaktikhyātibhyo 'ṅ //
Mahābhārata
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 103, 11.2 kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ /
MBh, 1, 209, 11.2 nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ /
MBh, 3, 83, 112.2 khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā //
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 13, 15, 39.1 buddhiḥ prajñopalabdhiśca saṃvit khyātir dhṛtiḥ smṛtiḥ /
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 14, 40, 2.2 buddhiḥ prajñopalabdhiśca tathā khyātir dhṛtiḥ smṛtiḥ //
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
Manusmṛti
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
Rāmāyaṇa
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 23, 21.1 imau janapadau sphītau khyātiṃ loke gamiṣyataḥ /
Rām, Ay, 109, 16.1 anasūyeti yā loke karmabhiḥ khyātim āgatā /
Rām, Utt, 58, 7.2 matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ //
Yogasūtra
YS, 1, 16.1 tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam //
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
YS, 2, 26.1 vivekakhyātir aviplavā hānopāyaḥ //
YS, 2, 28.1 yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ //
YS, 3, 49.1 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //
YS, 4, 28.1 prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ //
Agnipurāṇa
AgniPur, 20, 7.1 khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /
AgniPur, 20, 9.1 devau dhātāvidhātārau bhṛgoḥ khyātirasūyata /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
Harivaṃśa
HV, 9, 11.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi /
HV, 21, 25.2 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ //
Kūrmapurāṇa
KūPur, 1, 4, 17.1 mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 11, 126.1 khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
KūPur, 1, 12, 1.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā /
KūPur, 1, 47, 28.2 khyātiśca puṇḍarīkā ca nadyaḥ prādhānyataḥ smṛtāḥ //
Laṅkāvatārasūtra
LAS, 2, 100.5 dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca /
LAS, 2, 100.6 yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati /
LAS, 2, 100.7 khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca /
LAS, 2, 100.9 tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam /
Liṅgapurāṇa
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 8, 68.2 khyātiḥ saṃvittataḥ paścādīśvaro matireva ca //
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 23, 11.2 tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale //
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 19.1 khyātiḥ pratyupabhogaś ca yasmātsaṃvartate tataḥ /
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 70, 20.2 tasmācca mahataḥ saṃjñā khyātirityabhidhīyate //
LiPur, 1, 70, 290.2 satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ //
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 79, 7.1 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ /
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
Matsyapurāṇa
MPur, 24, 70.1 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati /
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
MPur, 155, 6.2 saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ //
Suśrutasaṃhitā
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
Viṣṇupurāṇa
ViPur, 1, 5, 28.3 khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ //
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 7, 24.2 khyātyādyā jagṛhuḥ kanyā munayo munisattama //
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 1, 8, 15.3 bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān //
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 10, 2.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ /
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 18, 6.2 anantakhyātinirvīryaṃ jarayāmāsa durviṣam //
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
Viṣṇusmṛti
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 5.1, 1.2 khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ /
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 5.1, 1.1 anitye kārye nityakhyātiḥ //
YSBhā zu YS, 2, 5.1, 3.1 tathāśucau paramabībhatse kāye śucikhyātiḥ //
YSBhā zu YS, 2, 5.1, 7.1 ityaśucau śucikhyātir dṛśyate //
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 5.1, 12.1 tatra sukhakhyātir avidyā //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 26.1, 1.1 sattvapuruṣānyatāpratyayo vivekakhyātiḥ //
YSBhā zu YS, 2, 26.1, 4.1 sā vivekakhyātir aviplavā hānasyopāyaḥ //
YSBhā zu YS, 2, 27.1, 1.1 tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 28.1, 6.1 sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 19.1 prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 23.2 khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm //
BhāgPur, 4, 1, 43.1 bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat /
BhāgPur, 11, 11, 2.2 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī //
BhāgPur, 11, 16, 24.2 ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām //
BhāgPur, 11, 18, 37.2 ādehāntāt kvacit khyātis tataḥ sampadyate mayā //
Garuḍapurāṇa
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 89, 67.2 ruce raucya iti khyātiṃ prayāsyati jagattraye //
Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 57.1 labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Skandapurāṇa
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 11, 1.3 apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 11, 3.3 mama khyātirapatyena brahmaṇa ṛṣibhiśca ha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 12.0 etacca prakārāntareṇābhyarhitān ekakarmakathanam ojaso 'bhyarhitatvakhyātyartham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 19.0 turyābhogamayābhedakhyātir akhyātihāriṇī //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 1.2 bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ /
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, 191, 11.2 tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 204, 10.2 tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt /