Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 103, 11.2 kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ /
MBh, 1, 209, 11.2 nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ /
MBh, 3, 83, 112.2 khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā //
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
Manusmṛti
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
Rāmāyaṇa
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 23, 21.1 imau janapadau sphītau khyātiṃ loke gamiṣyataḥ /
Rām, Ay, 109, 16.1 anasūyeti yā loke karmabhiḥ khyātim āgatā /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 36.2 jātāṃ putra iti khyātim anayal lobhadūṣitā //
Harivaṃśa
HV, 9, 11.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi /
HV, 21, 25.2 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
Liṅgapurāṇa
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
LiPur, 1, 23, 11.2 tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale //
LiPur, 1, 70, 290.2 satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ //
Matsyapurāṇa
MPur, 24, 70.1 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati /
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
MPur, 155, 6.2 saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 23.2 khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm //
Garuḍapurāṇa
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 89, 67.2 ruce raucya iti khyātiṃ prayāsyati jagattraye //
Kathāsaritsāgara
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
Skandapurāṇa
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, 191, 11.2 tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 204, 10.2 tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt /