Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Ca, Sū., 16, 11.2 ūrdhvagā vātarogāśca vāggrahaścādhiko bhavet //
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca, Sū., 17, 48.1 yadānilaṃ prakṛtigaṃ pittaṃ kaphaparikṣaye /
Ca, Sū., 17, 51.1 samīraṇe parikṣīṇe kaphaḥ pittaṃ samatvagam /
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 22, 26.1 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 8, 41.2 taddhetuvaśagaṃ hetorabhāvānnānuvartate //
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Śār., 1, 58.2 śīghragatvātsvabhāvāt tvabhāvo na vyativartate //
Ca, Śār., 2, 32.1 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Ca, Cik., 3, 64.2 doṣo 'sthimajjagaḥ kuryāttṛtīyakacaturthakau //
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 3, 155.1 ūrdhvage raktapitte ca yavāgūrna hitā jvare /
Ca, Cik., 4, 16.1 sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 24.1 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam /
Ca, Cik., 4, 24.1 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam /
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 4, 34.2 ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati //
Ca, Cik., 4, 56.2 virecanenordhvabhāgamadhogaṃ vamanena ca //
Ca, Cik., 4, 61.1 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ /