Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 4, 21.1 tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ /
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
BhāgPur, 2, 9, 18.1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 4, 1, 7.2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ //
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 8, 65.3 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ //
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 11, 2, 21.1 kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ /
BhāgPur, 11, 2, 33.1 śrīkavir uvāca /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
BhāgPur, 11, 19, 38.1 anyac ca sūnṛtā vāṇī kavibhiḥ parikīrtitā /