Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mukundamālā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 3, 1.1 sa khalvalaṃkāro doṣahānād guṇālaṃkārādānācca saṃpādyaḥ kaveḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1, 6.2 kāvyālaṃkāraśāstrārthaḥ prasādyaḥ kavipuṃgavaiḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
AĀ, 2, 3, 8, 4.3 tad viyūyā kavayo anvavindan /
Aitareyabrāhmaṇa
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 1, 29, 14.0 viśvā rūpāṇi prati muñcate kavir iti viśvarūpām anvāha //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 6, 20, 15.0 kavīṃr icchāmi saṃdṛśe sumedhā iti //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Atharvaprāyaścittāni
AVPr, 2, 7, 13.0 saṃsthitahomeṣv agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
Atharvaveda (Paippalāda)
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 1.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 5, 1, 9.3 kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā //
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
AVŚ, 7, 14, 1.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 3, 19.1 brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām /
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 7.1 acikitvāṃs cikituṣaś cid atra kavīn pṛchāmi vidvano na vidvān /
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
AVŚ, 13, 1, 23.2 tāṃ gandharvāḥ kaśyapā unnayanti tāṃ rakṣanti kavayo 'pramādam //
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 14, 1, 53.1 tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 18.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
AVŚ, 18, 3, 19.2 te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe hūyamānāḥ //
AVŚ, 18, 3, 47.2 āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti vā //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 28.0 bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ //
GB, 1, 5, 23, 10.2 saṃvatsarasya kavibhir mitasyaitāvatī madhyamā devamātrā //
GB, 1, 5, 25, 10.2 uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 1.2 samudre antaḥ kavayo vicakṣate marīcīnām padam icchanti vedhasaḥ /
JUB, 3, 35, 5.1 samudre antaḥ kavayo vicakṣata iti /
JUB, 3, 35, 5.2 puruṣo vai samudra evaṃvida u kavayaḥ /
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 5.1 ṛtasya pade kavayo nipāntīti /
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
Jaiminīyaśrautasūtra
JaimŚS, 13, 13.0 uśig asi kavir iti potuḥ //
Kauśikasūtra
KauśS, 13, 16, 2.3 agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā /
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 17.0 adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti //
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
Kāṭhakasaṃhitā
KS, 19, 3, 40.0 pari vājapatiḥ kavir iti gāyatryā parilikhati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.2 tayāvahante kavayaḥ purastāt //
MS, 1, 1, 9, 5.1 pari vājapatiḥ kavir agnir havyāny akramīt /
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 2, 12, 1.7 uśig asi kaviḥ /
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 5, 1, 15.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
MS, 2, 7, 8, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
MS, 2, 7, 12, 7.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
MS, 2, 7, 13, 6.2 vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //
MS, 2, 7, 14, 6.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
MS, 2, 7, 15, 12.2 mūrdhā kavī rayīṇām //
MS, 2, 13, 7, 2.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
Mānavagṛhyasūtra
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 2, 6, 7.1 pari priyā divaḥ kavir ity ete yāṃ kāmayet tāṃ śrāvayet /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.6 pravedhase kavaye medhyāya /
TB, 3, 6, 1, 3.7 taṃ dhīrāsaḥ kavaya unnayanti /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 3, 14, 1.6 yuvā kaviḥ puruniṣṭhaḥ //
TS, 1, 5, 5, 11.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 5, 2, 12, 1.2 ka u te śamitā kaviḥ //
Taittirīyāraṇyaka
TĀ, 5, 6, 8.10 matiḥ kavīnām ity āha //
TĀ, 5, 6, 9.1 matir hy eṣa kavīnām /
Vaitānasūtra
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 4.1 vītihotraṃ tvā kave dyumantaṃ samidhīmahi /
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 5, 32.1 uśig asi kaviḥ /
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 11, 25.1 pari vājapatiḥ kavir agnir havyāny akramīt /
VSM, 12, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
VSM, 12, 67.1 sīrā yuñjanti kavayo yugā vitanvate pṛthak /
Vārāhagṛhyasūtra
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 6.2 pra vedhase kavaye vedyāya vaco vandāru vṛṣabhāya vṛṣṇe /
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 9, 5.0 viśvā rūpāṇi pratimuñcate kavir iti vyavastāyām //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 2, 8.1 kaviśasta iti /
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 6, 3, 3, 25.1 pari vājapatiḥ kaviḥ /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 15, 4.0 sa pratnathā kavivṛdha iti tṛcam arkavat tena samṛddham //
ŚāṅkhĀ, 12, 7, 2.2 taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ //
Ṛgveda
ṚV, 1, 1, 5.1 agnir hotā kavikratuḥ satyaś citraśravastamaḥ /
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 12, 6.1 agnināgniḥ sam idhyate kavir gṛhapatir yuvā /
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 13, 2.1 madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave /
ṚV, 1, 13, 8.1 tā sujihvā upa hvaye hotārā daivyā kavī /
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 71, 10.1 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 91, 14.2 taṃ dakṣaḥ sacate kaviḥ //
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 114, 4.1 tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 128, 8.2 viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim /
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 1, 142, 8.1 mandrajihvā jugurvaṇī hotārā daivyā kavī /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 6.1 acikitvāñcikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān /
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 175, 4.1 muṣāya sūryaṃ kave cakram īśāna ojasā /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 188, 1.2 dūto havyā kavir vaha //
ṚV, 1, 188, 7.1 prathamā hi suvācasā hotārā daivyā kavī /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 3, 1, 2.2 divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ //
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 19, 1.1 agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram /
ṚV, 3, 21, 4.2 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 27, 12.2 agnim īḍe kavikratum //
ṚV, 3, 28, 4.1 mādhyandine savane jātavedaḥ puroḍāśam iha kave juṣasva /
ṚV, 3, 29, 5.1 manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam /
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 29, 12.1 sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ /
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 38, 1.2 abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ //
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 54, 6.1 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī /
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 3, 16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ //
ṚV, 4, 15, 3.1 pari vājapatiḥ kavir agnir havyāny akramīt /
ṚV, 4, 16, 3.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt /
ṚV, 4, 16, 9.1 acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam /
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 1, 8.1 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ /
ṚV, 5, 1, 12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 5, 2.2 kavir hi madhuhastyaḥ //
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 14, 5.1 agnim īᄆenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata /
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
ṚV, 5, 31, 10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ /
ṚV, 5, 44, 7.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 77, 1.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ //
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 6, 1, 8.1 viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām /
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 16, 30.2 rakṣā ṇo brahmaṇas kave //
ṚV, 6, 20, 4.1 śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau /
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 32, 2.1 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ /
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 6, 53, 5.1 pari tṛndhi paṇīnām ārayā hṛdayā kave /
ṚV, 6, 53, 7.1 ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave /
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 15, 2.2 kavir gṛhapatir yuvā //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 8, 2.2 bhujī hiraṇyapeśasā kavī gambhīracetasā //
ṚV, 8, 8, 5.2 svāhā stomasya vardhanā pra kavī dhītibhir narā //
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 8, 23.2 kavī ṛtasya patmabhir arvāg jīvebhyas pari //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 39, 9.1 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ /
ṚV, 8, 40, 3.2 tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītam aśnutaṃ narā nabhantām anyake same //
ṚV, 8, 41, 5.2 sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same //
ṚV, 8, 44, 7.1 pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum /
ṚV, 8, 44, 12.2 kavir vipreṇa vāvṛdhe //
ṚV, 8, 44, 21.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
ṚV, 8, 44, 26.1 yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam /
ṚV, 8, 44, 30.1 purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 60, 3.1 agne kavir vedhā asi hotā pāvaka yakṣyaḥ /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 63, 4.1 sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ /
ṚV, 8, 75, 4.2 mūrdhā kavī rayīṇām //
ṚV, 8, 84, 2.1 kavim iva pracetasaṃ yaṃ devāso adha dvitā /
ṚV, 8, 102, 1.2 kavir gṛhapatir yuvā //
ṚV, 8, 102, 5.1 huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 9, 7, 4.1 pari yat kāvyā kavir nṛmṇā vasāno arṣati /
ṚV, 9, 9, 1.1 pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ /
ṚV, 9, 9, 1.2 suvāno yāti kavikratuḥ //
ṚV, 9, 10, 8.2 kaver apatyam ā duhe //
ṚV, 9, 12, 4.2 somo yaḥ sukratuḥ kaviḥ //
ṚV, 9, 12, 8.2 viprasya dhārayā kaviḥ //
ṚV, 9, 14, 1.1 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 20, 1.1 pra kavir devavītaye 'vyo vārebhir arṣati /
ṚV, 9, 25, 3.1 saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ /
ṚV, 9, 25, 5.2 indraṃ gacchan kavikratuḥ //
ṚV, 9, 25, 6.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 27, 1.1 eṣa kavir abhiṣṭutaḥ pavitre adhi tośate /
ṚV, 9, 37, 6.1 sa devaḥ kavineṣito 'bhi droṇāni dhāvati /
ṚV, 9, 44, 2.2 viprasya dhārayā kaviḥ //
ṚV, 9, 47, 4.1 svayaṃ kavir vidhartari viprāya ratnam icchati /
ṚV, 9, 50, 4.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 59, 3.2 kaviḥ sīda ni barhiṣi //
ṚV, 9, 62, 13.2 urugāyaḥ kavikratuḥ //
ṚV, 9, 62, 14.1 sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 62, 30.1 pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat /
ṚV, 9, 63, 20.1 kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ /
ṚV, 9, 64, 10.1 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī /
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 64, 30.1 ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ /
ṚV, 9, 66, 3.2 pavamāna ṛtubhiḥ kave //
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 67, 13.1 vāco jantuḥ kavīnām pavasva soma dhārayā /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 20.1 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 92, 2.1 acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 97, 2.1 bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 102, 6.2 kavim maṃhiṣṭham adhvare puruspṛham //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 20, 4.2 kavir abhraṃ dīdyānaḥ //
ṚV, 10, 22, 10.2 guhā yadī kavīnāṃ viśāṃ na kṣatraśavasām //
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 49, 3.1 aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ /
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 64, 4.1 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ /
ṚV, 10, 64, 16.1 evā kavis tuvīravāṁ ṛtajñā draviṇasyur draviṇasaś cakānaḥ /
ṚV, 10, 87, 21.1 paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 88, 14.1 vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ /
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 101, 4.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 129, 4.2 sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā //
ṚV, 10, 140, 1.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
ṚV, 10, 154, 5.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
Ṛgvedakhilāni
ṚVKh, 1, 8, 2.1 bhandiṣṭhā ime kavayaś caranti bhareṣu na grathitā turvaśāsaḥ /
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 39.0 kavyadhvarapṛtanasyarci lopaḥ //
Mahābhārata
MBh, 1, 1, 1.29 sākṣāllokān pāvayamānaḥ kavimukhyaḥ /
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 1, 63.38 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 2, 236.19 bhaviṣyatyupajīvyaṃ ca kavīnām idam annavat /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 2, 237.1 itihāsottamād asmājjāyante kavibuddhayaḥ /
MBh, 1, 2, 241.1 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate /
MBh, 1, 2, 241.3 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 5, 6.7 kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ /
MBh, 1, 5, 23.2 sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ //
MBh, 1, 14, 1.3 āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ //
MBh, 1, 53, 26.6 āstīkasya kaver vipra śrīmaccaritam āditaḥ /
MBh, 1, 53, 29.2 karmāntareṣu vidhivat sadasyānāṃ mahākave //
MBh, 1, 54, 5.2 parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ //
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 60, 40.2 bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ //
MBh, 1, 60, 40.2 bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ //
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 71, 13.1 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim /
MBh, 1, 71, 20.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 99, 28.1 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave /
MBh, 1, 135, 8.2 na vidyate kaveḥ kiṃcid abhijñānaprayojanam //
MBh, 1, 135, 9.2 bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ //
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 136, 19.33 pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ /
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 52, 15.1 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān na gantum icchāmi kave durodaram /
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 3, 97, 23.1 saptame 'bde gate cāpi prācyavat sa mahākaviḥ /
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 135, 9.2 bhāradvājo yatra kavir yavakrīto vyanaśyata //
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 5, 30, 17.1 vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam /
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 34, 3.2 kave tanme brūhi sarvaṃ yathāvan manīṣitaṃ sarvam ajātaśatroḥ //
MBh, 5, 36, 9.2 viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti //
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 75, 7.1 anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 6, BhaGī 10, 37.2 munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ //
MBh, 6, BhaGī 10, 37.2 munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ //
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 12, 49, 7.2 tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 140, 3.3 prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu //
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 168, 22.1 buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim /
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 212, 5.2 punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt //
MBh, 12, 224, 28.1 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ /
MBh, 12, 232, 4.1 yogadoṣān samucchidya pañca yān kavayo viduḥ /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 266, 13.2 yogadoṣān samucchidya pañca yān kavayo viduḥ //
MBh, 12, 267, 12.2 indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ //
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
MBh, 13, 17, 76.1 dambho hyadambho vaidambho vaśyo vaśyakaraḥ kaviḥ /
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 85, 40.1 brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 41.1 kaviḥ kāvyaśca viṣṇuśca buddhimān uśanāstathā /
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 91, 34.2 saptakṛt somavarcāśca viśvakṛt kavir eva ca //
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 32.1 kavir uvāca /
MBh, 13, 101, 14.1 tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam /
MBh, 13, 135, 27.2 vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ //
MBh, 13, 138, 8.1 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ /
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
Manusmṛti
ManuS, 2, 151.1 adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ /
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 3, 198.1 somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
Rāmāyaṇa
Rām, Bā, 4, 20.2 paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 1.1 svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ /
Agnipurāṇa
AgniPur, 18, 9.1 ūruḥ puruḥ śatadyumnastapasvī satyavākkaviḥ /
Amarakośa
AKośa, 1, 113.1 śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ /
Bhallaṭaśataka
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 1.2 citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva //
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 20, 247.1 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ /
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
Daśakumāracarita
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
Divyāvadāna
Divyāv, 5, 23.0 sa cātīva kavipriyaḥ //
Divyāv, 5, 24.0 vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ //
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 16, 4.1 vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavir eva ca /
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
Harṣacarita
Harṣacarita, 1, 3.1 namaḥ sarvavide tasmai vyāsāya kavivedhase /
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Harṣacarita, 1, 5.2 utpādakā na bahavaḥ kavayaḥ śarabhā iva //
Harṣacarita, 1, 6.2 anākhyātāḥ satāṃ madhye kaviścauro vibhāvyate //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 17.1 purāṇasya kaves tasya caturmukhasamīritā /
Kāmasūtra
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kāvyādarśa
KāvĀ, 1, 30.1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
KāvĀ, 1, 100.2 kavisārthaḥ samagro'pi tam ekam anugacchati //
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
Kāvyālaṃkāra
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
KāvyAl, 1, 27.1 kaverabhiprāyakṛtaiḥ kathānaiḥ kaiścidaṅkitā /
KāvyAl, 1, 37.2 gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate //
KāvyAl, 2, 60.2 abhiprāyātkavernātra vidheyā jalaje matiḥ //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
KāvyAl, 6, 64.1 avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 1.0 arocakinaḥ satṛṇābhyavahāriṇaśca kavayaḥ //
Kūrmapurāṇa
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 10, 5.1 etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
KūPur, 2, 10, 11.2 nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ //
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
Liṅgapurāṇa
LiPur, 1, 7, 17.2 ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ //
LiPur, 1, 7, 49.2 uśiko bṛhadaśvaś ca devalaḥ kavireva ca //
LiPur, 1, 24, 55.2 bhaviṣyati mahātejā vyāsastu kavisattamaḥ //
LiPur, 1, 24, 110.2 uśiko bṛhadaśvaś ca devalaḥ kavireva ca //
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 88, 38.2 kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam //
LiPur, 1, 98, 45.2 brahmadhṛg viśvasṛk svargaḥ karṇikāraḥ priyaḥ kaviḥ //
LiPur, 2, 11, 15.1 vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram /
LiPur, 2, 14, 30.2 carācaraikabhartāraṃ paraṃ kavivarā viduḥ //
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
Matsyapurāṇa
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 20, 3.1 śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca /
MPur, 25, 25.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MPur, 47, 130.2 kavaye rājavṛkṣāya takṣakakrīḍanāya ca //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 51, 37.1 vividhāgnistatastasya tasya putro mahākaviḥ /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 145, 102.1 ajamīḍho'svahāryaśca hyutkalaḥ kavireva ca /
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.34 abhinavakaviviracitasya vākyasyādṛṣṭapūrvasyānanubhūtacaravākyārthabodhakatvād iti /
Viṣṇusmṛti
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
Yājñavalkyasmṛti
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Abhidhānacintāmaṇi
AbhCint, 1, 5.1 bhūmāṃśceti kavirūḍhyā jñeyodāharaṇāvalī /
AbhCint, 2, 33.2 śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ //
AbhCint, 2, 125.2 kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.2 gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 4, 21.1 tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ /
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
BhāgPur, 2, 9, 18.1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 4, 1, 7.2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ //
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 8, 65.3 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ //
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 11, 2, 21.1 kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ /
BhāgPur, 11, 2, 33.1 śrīkavir uvāca /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
BhāgPur, 11, 19, 38.1 anyac ca sūnṛtā vāṇī kavibhiḥ parikīrtitā /
Bhāratamañjarī
BhāMañj, 6, 112.1 kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /
BhāMañj, 13, 473.2 śṛṇoti vidyā viduṣāṃ kavīnāṃ saṃśaye vacaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.2 tṛtīyena kavitvaṃ ca dūrākarṣaṃ caturthake //
Garuḍapurāṇa
GarPur, 1, 1, 4.2 dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim //
GarPur, 1, 15, 5.1 balibandhanakṛdvedhā vareṇyo vedavit kaviḥ /
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
GītGov, 5, 10.1 bhaṇati kavijayadeve virahivilasitena /
GītGov, 6, 16.1 śrījayadevakaveḥ idam uditam /
GītGov, 7, 17.1 haricaraṇaśaraṇajayadevakavibhāratī /
GītGov, 7, 52.2 kaliyugacaritam na vasatu duritam kavinṛpajayadevake //
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 18.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Kathāsaritsāgara
KSS, 1, 8, 3.2 aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ //
KSS, 1, 8, 8.2 iti cācintayattatra sa guṇāḍhyo mahākaviḥ //
KSS, 1, 8, 36.1 guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau /
KSS, 6, 1, 56.2 nānādṛṣṭāntarasiko bhāratyā sukavir yathā //
Kālikāpurāṇa
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
Maṇimāhātmya
MaṇiMāh, 1, 3.2 kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho //
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 18.0 tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
Rasaprakāśasudhākara
RPSudh, 13, 17.1 sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd /
RPSudh, 13, 19.2 tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ //
RPSudh, 13, 21.2 śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame //
Rasaratnākara
RRĀ, Ras.kh., 3, 96.1 sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Rājanighaṇṭu
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 21.0 tathā kavayo'pi nīlatvamevāsya varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
Tantrāloka
TĀ, 11, 79.1 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Ānandakanda
ĀK, 1, 15, 483.2 kavitākhyānavijñānopanyāsaikaparāyaṇaḥ //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
Āryāsaptaśatī
Āsapt, 1, 30.2 śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi //
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Āsapt, 1, 38.2 kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande //
Āsapt, 1, 46.1 satkavirasanāśūrpīnistuṣataraśabdaśālipākena /
Āsapt, 1, 50.2 kavimāṇavakā dūtīvyākhyātam adhīyate bhāvam //
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 677.1 kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ /
Āsapt, 2, 678.1 haricaraṇāñjalim alaṃ kavivaraharṣāya buddhimān satatam /
Śyainikaśāstra
Śyainikaśāstra, 6, 60.2 teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 80.1 pippalādaṃ kaviṃ kaṇvaṃ kṛtāntaṃ jīviteśvaram /
Haribhaktivilāsa
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
KokSam, 1, 61.2 kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ //
KokSam, 2, 12.2 eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 5.2, 2.0 kavinānenānumānena lokapratītaḥ kriyate //
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.2 namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim //
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 14.1 avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 139, 9.2 ekasya yogayuktasya tatphalaṃ kavayo viduḥ //
Sātvatatantra
SātT, 3, 9.2 śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak //
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 5, 9, 7.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /