Occurrences

Ṛgveda
Kāvyālaṃkāra
Bhāgavatapurāṇa
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Mugdhāvabodhinī

Ṛgveda
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 9, 37, 6.1 sa devaḥ kavineṣito 'bhi droṇāni dhāvati /
Kāvyālaṃkāra
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 18.0 tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
Rasaprakāśasudhākara
RPSudh, 13, 17.1 sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd /
RPSudh, 13, 19.2 tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 2.0 kavinānenānumānena lokapratītaḥ kriyate //